vivekakhyātir aviplavā hānopāyaḥ [YS 2.26]

sattvapuruṣānyatāpratyayo vivekakhyātiḥ. sā tv anivṛttamithyājñānā plavate. yadā mithyājñānaṃ dagdhabījabhāvaṃ vandhyaprasavaṃ saṃpadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati. sā vivekakhyātir aviplavā hānopāyaḥ. tato mithyājñānasya dagdhabījabhāvopagamaḥ punaś cāprasava ity eṣa mokṣasya mārgo hānasyopāya iti.