tasya saptadhā prāntabhūmiḥ prajñā [YS 2.27]

tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ. saptadheti aśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati.

tadyathā --- parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti. kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti. sākṣātkṛtaṃ nirodhasamādhinā hānam. bhāvito vivekakhyātirūpo hānopāya iti. eṣā catuṣṭayī kāryā vimuktiḥ prajñāyāḥ. cittavimuktis tu trayī caritādhikārā buddhiḥ. guṇā giriśikharataṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti. na caiṣāṃ pravilīnānāṃ punar asty utpādaḥ prayojanābhāvād iti. etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti. etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate. pratiprasave pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti.

siddhā bhavati vivekakhyātir hānopāya iti, na ca siddhir antareṇa sādhanam ity etad ārabhyate ---