tadvairāgyād api doṣabījakṣaye kaivalyam [YS 3.50]

yadāsyaivaṃ bhavati kleśakarmakṣaye sattvasyāyaṃ vivekapratyayo dharmaḥ sattvaṃ ca heyapakṣe nyastaṃ puruṣaś cāpariṇāmī śuddho+anyaḥ sattvād iti. evam asya tato virajyamānasya yāni kleśabījāni dagdhaśālibījakalpāny aprasavasamarthāni tāni saha manasā pratyastaṃ gacchanti. teṣu pralīneṣu puruṣaḥ punar idaṃ tāpatrayaṃ na bhuṅkte. tad eteṣāṃ guṇānāṃ manasi karmakleśavipākasvarūpeṇābhivyaktānāṃ caritārthānāṃ pratiprasave puruṣasyātyantiko guṇaviyogaḥ kaivalyaṃ tadā svarūpapratiṣṭhā citiśaktir eva puruṣa iti.