sattvapuruṣayoḥ śuddhisāmye kaivalyam iti [YS 3.55]

yadā nirdhūtarajastamomalaṃ buddhisattvaṃ puruṣasyānyatāpratītimātrādhikāraṃ dagdhakleśabījaṃ bhavati tadā puruṣasya śuddhisārūpyam ivāpannaṃ bhavati, tadā puruṣasyopacaritabhogābhāvaḥ śuddhiḥ. etasyām avasthāyāṃ kaivalyaṃ bhavatīśvarasyānīśvarasya vā vivekajajñānabhāgina itarasya vā. na hi dagdhakleśabījasya jñāne punar apekṣā kācid asti sattvaśuddhidvāreṇaitat samādhijam aiśvaryaṃ jñānaṃ copakrāntam. paramārthatas tu jñānād adarśanaṃ nivartate tasmin nivṛtte na santy uttare kleśāḥ. kleśābhāvāt karmavipākābhāvaḥ caritādhikārāś caitasyām avasthāyāṃ guṇā na puruṣasya punar dṛśyatvenopatiṣṭhante. tatpuruṣasya kaivalyaṃ, tadā puruṣaḥ svarūpamātrajyotir amalaḥ kevalī bhavati.

iti śrīpātañjale sāṃkhyapravacane yogaśāstre vyāsabhāṣye vibhūtipādas tṛtīyaḥ 3.