47

अपवादमाह--


बुद्धिसिद्धोऽपि ॥ १७ ॥


नैकान्तेन प्रमाणसिद्ध एव ध529र्मी किंतु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी
भवति । अपि शब्देन प्रमाण-बुद्धिभ्यामुभाभ्यामपि सिद्धो धर्मी भवतीति दर्शयति ।
तत्र बुद्धिसिद्धे धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणबलेन साध्यते यथा अस्ति530
सर्वज्ञः, नास्ति षष्ठं भू531तमिति ।


ननु धर्मिणि साक्षादसति भावा532भावोभयधर्माणामसिद्धविरुद्धानैकान्तिक
त्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् ? । तदाह--


ना533सिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्र534यः ।

विरुद्धो ध535र्मोऽभावस्य सा स536त्ता साध्यते कथम् ? ॥ प्रमाणवा॰ १. १९२-३ इति ।

नैव537म्, मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ
तत्सत्त्व538स्यापि प्रतिपन्नत्वाद् व्यर्थमनुमानम्, त539दभ्युपेतमपि वैयात्याद्यो न प्रति
पद्यते तं प्रत्यनुमानस्य साफल्यात् । न च मानसज्ञानात् खरविषाणादेरपि सद्भावस
म्भावनातोऽतिप्रसङ्गः, तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तु540विषयतया मानस
प्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत्; धर्मिप्रयोगकाले बाधक
प्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्व541संशीतिः,
सुनिश्चिताऽसम्भवद्बाधकप्रमाणत्वेन सुखादा542विव सत्त्वनिश्चयात्तत्र संशयायोगात् ।


उभयसिद्धो धर्मी यथा अनित्यः शब्द इति । नहि प्रत्यक्षेणार्वाग्दर्शि
भिर543निय544तदिग्देशकालावच्छिन्नाः सर्वे शब्दाः शक्या निश्चेतुमिति शब्दस्य प्रमाणबुद्ध्यु
भयसिद्धता तेना545नित्यत्वादिर्धर्मः प्रसाध्य546त इति ॥ १७ ॥


ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत् कथं साध्यसाधने एवानुमा
नाङ्गमुक्ते न दृष्टान्तः ?, इत्याह--


547 दृष्टान्तोऽनुमानाङ्गम् ॥ १८ ॥


दृष्टान्तः वक्ष्यमाणलक्षणो नानुमानस्य अङ्गम् कारणम् ॥ १८ ॥


कुत इत्याह--


साधनमात्रात् तत्सिद्धेः ॥ १९ ॥


दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् साधनात् अनुमानस्य साध्य
प्रतिपत्तिलक्षणस्य भावान्न दृष्टान्तोऽनुमानाङ्गमिति ।

  1. धर्मी भवति किं--डे॰

  2. अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः ।

  3. उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ।

  4. हेतूनाम् ।

  5. धर्मिणि ।

  6. हेतुरुभयधर्मः ।

  7. विरुद्धधर्मो--मु॰ । विरुद्धोऽधर्मो--डे॰

  8. सत्ता सार्वज्ञी ।

  9. मैवम्--डे॰

  10. धर्मिणः ।

  11. सत्त्वम् ।

  12. विषयाणाम् ।

  13. सन्देहः ।

  14. सुखादिवच्च सत्त्व॰
    मु--पा॰ ।

  15. प्रमातृभिः ।

  16. --॰रनियतदिग्दर्शिभिर्नियतदिग्देश--डे॰

  17. किं सिद्धम् ? ।

  18. प्रसाध्य
    इति--ता॰

  19. अष्टादशमेकोनविंशतितमं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते ।
    अत्रास्माकमपि द्वयोरेकत्वं सुचारु भाति--सम्पा॰