यावता या च (।)

463
क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षत्तः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ १४६ ॥

क्रमक्रिया हेतुः । या च साध्यऽनित्यता तयोरविरोधात् । अवस्तुभूत (धर्मि)
सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादिधर्मानित्यत्वं विपक्षस्ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो 2295 हेतुः । शेषवद् भेदोऽनैकान्तिक
विशेषस्त्विष्यते । सति च विरुद्धत्वे धर्मिबाधाद्वारेण धर्मबाधा स्यात् । (१४६)

  1. धर्मोपरोधाद् विरुद्धः सांख्यस्याचार्यविरुद्धत्वं नेह ।