तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ ३३ ॥

दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते यतस्तस्मादनुष्ठेयगतं संसारदुःखप्रशमोपायं
ज्ञानमस्य प्रमाणपुरुषस्य विचार्यतां । अनुपयोगि कीटसंख्यापरिज्ञानन्तस्योपदेष्टु
र्नोऽस्माकं न क्वचित्पुरुषार्थे उपयुज्यते इति न तद्विचार्यमिति प्रतिज्ञा प्रत्युपका
राद्यपेक्षासमं सर्वसत्वेषु। तस्माद्य
देवं प्रेक्षावतामनुष्ठेयन्तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तं
नान्यविषयं । (३३)