dravyāsaṅkaraḥ

3: 20 pṛthivyādīnām navānām apidravyatvayogah, svātmany ārambhakatvamguṇavattvam,kāryakāraṇavirodhitvam, antyaviśeṣavattvam //

3: 21 anāśritatvanityatve cānyatrāvayavidravyebhyaḥ //

3: 21 pṛthivyudakajvalanapavanātmamanasām anekatvāparajātimattve //

3: 21 kṣitijalajyotir anilamanasām kriyāvattvamūrtatvaparatvāparatvavegavattvāni //

3: 22 ākāśakāladigātmanāmsarvagatatvam,paramamahattvam, sarvasamyogisamānadsatvam ca //

3: 22 pṛthivyādīnām pañcānām api bhūtatvendriyaprakṛtitvabāhyaikendriyagrāhyaviśeṣaguṇavattvāni //

3: 24 caturṇām dravyārambhakatvasparśavattve //

3: 24 trayāṇām pratyakṣatvarūpavattvadravatvāni //

3: 24 dvayor gurutvam rasavattvam ca //

3: 24 bhūtātmanām vaiśeṣikaguṇavattvam //

3: 25 kṣityudakātmanām caturdaśaguṇavattvam //

3: 25 ākāśātmanām kṣaṇikaikadeśavṛttiviśeṣaguṇavattvam //

3: 25 dikkālayoḥ pañcaguṇavattvam sarvotpattimatām nimittakāraṇatvam ca //

3: 25 kṣititejasor naimittikadravatvayogaḥ //

3: 26 evam sarvatra sādharmyam viparyayād vaidharmyam ca vācyam iti dravyāsaṅkaraḥ //