vaidharmyam

4.0: 27 ihedānīm ekaikaśo vaidharmyam ucyate //

4.1: 27 pṛthivītvābhisambandhāt pṛthivī / rūparasagandhasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvadravatvasaṃskāravatī /

4.1: 27 ete ca guṇaviniveśādhikāre rūpādayo guṇaviśeṣāḥ siddhāḥ / `cākṣuṣa'-vacanāt saptasaṅkhyādayaḥ / patanopadeśād gurutvam / `adbhiḥ sāmānya'-vacanād dravyatvam / `uttarakarma'-vacanāt saṃskāraḥ /

4.1: 27 kṣitāv eva gandhaḥ/ rūpam anekaprakāram śuklādi / rasaḥ ṣaḍvidho madhurādiḥ / gandho dvividhaḥ surabhir asurabihś ca / sparśo 'syā anuṣṇāśītatve sati pākajaḥ /

4.1: 27 tu dvividhā/ nityā cānityā ca / paramāṇulakṣaṇā nityā / kāryalakṣaṇā tv anityā / ca sthairyādyavayavasanniveśaviśiṣṭā +aparajātibahutvopetā śayanāsanādyanekopakārakarī ca / trividham cāsyāḥ kāryam / śarīrendriyaviṣayasaṃjñakam //

4.1: 27 śarīram dvividham / yonijam ayonijam ca / tatrāyonijam anapekṣya śukraśoṇitam devarṣīṇām dharmaviśeṣasahitebhyo 'ṇubhyo jāyate /

4.1: 28 kṣudrajantūnām yātanāśarīrāṇy adharmaviśeṣasahitebhyo'ṇubhyo jāyante / śukraśoṇitasannipātajam yonijam/ tad vividham jarāyujam aṇḍajam ca / māṇuṣapaśumṛgāṇām jarāyujam/ pakṣisarīsṛpāṇām aṇḍajam //

4.1: 28 indriyam gandhavyaṃjakam sarvaprāṇinām jalādyanabhibhūtaiḥ pārthivāvayavair ārabdham ghrāṇam /

4.1: 28 viṣayas tu dvyaṇukādikrameṇārabdhas trividho mṛtpāṣāṇasthāvaralakṣaṇaḥ/ tatra bhūpradeśāḥ prākāreṣṭakādayaḥ mṛtprakārāḥ/ pāṣāṇā upalamaṇivajrādayaḥ/ sthāvarās tṛṇauṣadhivṛkṣagulmalatāvatānavanaspataya iti //

4.2: 35 aptvābhisambandhād āpaḥ / rūparasasparśadravatvasnehasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvasaṃskāravatyaḥ /

4.2: 35 pūrvavad eṣām siddhiḥ /

4.2: 35 śuklamadhuraśītā eva rūparasasparśāḥ/ sneho 'mbhasy eva sāṃsiddhikam ca dravatvam /

4.2: 36 tāś ca pūrvavad dvividhāḥ / nityānityabhāvāt / tāsām tu kāryam trividham/ śarīrendriyaviṣayasaṃjñakam /

4.2: 36 tatra śarīram ayonijam eva varuṇaloke, pārthivāvayavopaṣṭambhāc copabhogasamartham /

4.2: 36 indriyam sarvaprāṇinām rasavyaṃjakam vijātyanabhibhūtair jalāvayavair ārabdham rasanam /

4.2: 36 viṣayas tu saritsamudrahimakarakādiḥ //

4.3: 38 tejastvābhisambandhāt tejaḥ / rūpasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvadravatvasaṃskāravat /

4.3: 39 pūrvavad eṣām siddhiḥ /

4.3: 39 tatra śuklam bhāsvaram ca rūpam/ uṣṇa eva sparśaḥ /

4.3: 39 tad api dvividham aṇukāryabhāvāt / kāryam ca śarīrāditrayam /

4.3: 39 śarīram ayonijam ādityaloke, pārthivāvayavopaṣṭambhāc copabhogasamartham /

4.3: 39 indriyam sarvaprāṇinām rūpavyaṃjakam anyāvayavānabhibhūtais tejo'vayavair ārabdham cakṣuḥ /

4.3: 39 viṣayasaṃjñakam caturvidham / bhaumam divyam udaryam ākarajam ca / tatra bhaumam kāṣṭhendhanaprabhavam ūrdhvajvalanasvabhāvam pacanadahanasvedanādisamartham divyam abindhanam sauravidyudādi bhuktasyāhārasya rasādipariṇāmārtham udaryam ākarajam ca suvarṇādi /

4.3: 39 tatra samyuktasamavāyād rasādyupalabdhir iti //

4.4: 44 vāyutvābhisambandhād vāyuḥ / sparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskāravān /

4.4: 44 sparśo'syānuṣṇāśītatve saty apākajaḥ/ guṇaviniveśāt siddhaḥ/ `arūpiṣvacākṣuṣa'-vacanāt sapta saṅkhyādayaḥ/ tṛṇakarmavacanāt saṃskāraḥ /

4.4: 44 sa cāyam dvividho'ṇukāryabhāvāt /

4.4: 44 tatra kāryalakṣaṇaś caturvidhaḥ śarīram indriyam viṣayaḥ prāṇa iti /

4.4: 44 tatrāyonijam eva śarīram marutām loke pārthivāvayavopaṣṭambhāc copabhogasamartham /

4.4: 44 indriyam sarvaprāṇinām sparśopalambhakam pṛthivyādyanabhibhūtair vāyvavayavair ārabdham sarvaśarīravyāpi tvagindriyam /

4.4: 44 viṣayas tūpalabhyamānasparśādhiṣṭhānabhūtaḥ sparśaśabdadhṛtikampaliṅgas tiryaggamanasvabhāvo meghādipreraṇadhāraṇādisamarthaḥ /

4.4: 44 tasyāpratyakṣasyāpi nānātvam sammūrcchanenānumīyate/ sammūrcchanam punaḥ samānajavayor vāyvor viruddhadikkriyayoḥ sannipātaḥ/ so 'pi sāvayavinor vāyvorūrdhvagamanenānumīyate; tad api tṛṇādigamaneneti //

4.4: 44 prāṇo'ntahserīre rasamaladhātūnām preraṇādihetur ekaḥ san kriyābhedād apānādisaṃjñām labhate //