90
ṇivvūḍha-ruhira-paṇḍura-maülanta-cchea-māsa-pellia-vivaraṃ
bhajjanta-paḍia-paharaṇa-kaṇṭha-cchea-dara-lagga-dhārā-cuṇṇaṃ
ṇiddaa-saṃdaṭṭāhara-mūlukkhitta-dara-diṭṭha-dāḍhā-hīraṃ
saṃkhāa-soṇia-ppaṅka-paḍala-pūrenta-kasaṇa-kaṇṭha-ccheaṃ
ṇisiara-kaa-ggahāṇia-ṇilāḍa-aḍa-ṇaṭṭha-bhiuḍi-bhumaā-bhaṅgaṃ
galia-ruhiraddha-lahuaṃ aṇahiaümmilla-tāraaṃ rāma-siraṃ
taha ṇimia ccia diṭṭhī mukka-kavola-vihuro ura ccia hattho
gaa-jīvia-ṇicceṭṭhā ṇavaraṃ sā mahi-alaṃ thaṇa-bhareṇa gaā
to mucchiuṭṭhiāe kiṃ eaṃ ti gaaṇe disāsu a samaaṃ
suṇṇa-parigholiacchaṃ jāaṃ mūḍha-parideviaṃ tīa muhaṃ
ṇivvaṇṇeūṇa a ṇaṃ tatto-hutta-ṭṭhiosianta-ṇisaṇṇo
kaṅkhantīa ṇa patto vaaṇaṃ maraṇaṃ ca se kaha vi appāṇo
ṇavari a pasāriaṅgī raa-bhariuppaha-païṇṇa-veṇī-bandhā
paḍiā ura-saṃdāṇia-mahi-ala-cakkalaïa-tthaṇī jaṇaa-suā
savvaṅga-ṇisaṇṇāa vi ṇīsesa-kkhavia-vali-vibhaṅga-ṇirāo
tīe majjha-paeso thaṇa-jahaṇa-karālio ṇa pāvaï vasuhaṃ
sahasāloa-virāaṃ daïa-muhe tammi sāṇusaa-daṭṭhavve
mohaṃ gantūṇa ciraṃ samaaṃ bāheṇa āgaaṃ se hiaaṃ
to kaha vi laddha-saṇṇā bāhovaggia-kavola-ala-saṃdaṭṭaṃ
maggaï saṃgoveuṃ alaaṃ tīa vihalo ṇa pāvaï hattho