52 sāhaï kusuma-reṇumaïo dhao vvaṇāiṃ aviraa-ṇimmahanta-mahu-gandha-ovvaṇāiṃ
vahaï pavaṃgama-loo pahuppaï ṇahaṅgaṇaṃ paḍicchaï uahī
dei mahī vi mahihare taha vi hu dūra-viaḍoaraṃ pāālaṃ
ia khohenti pavaṃgā thoa-virāa-giri-paṅka-ṇivvua-mahisaṃ
duma-milia-vidduma-vaṇaṃ thala-sāvaa-milia-jalaaraṃ maaraharaṃ
vaṇa-gaa-gandhārosia-jambhāanta-paḍiuddha-kesari-maaraṃ
samuha-paḍanta-dharāhara-bhīa-valanta-bhuaïnda-jaṇiāvattaṃ
atthāanta-vaṇa-tthali-pariṇāmolugga-paṇḍu-vatta-tthaïaṃ
maaṇa-duma-bhaṅga-ṇiggaa-kasāa-rasa-maïa-vihala-gholira-macchaṃ
dharaṇihara-bhāra-vellia-pallava-dala-muddha-vellia-laā-jālaṃ
visavaṇṇavāavāhaa-pavvāanta-visavaṇṇa-vāava-kusumaṃ
āvatta-bhamira-mahihara-siharojjhara-sīharandhaāria-gaaṇaṃ
paḍiosahi-gandhāhaa-pāāla-samucchalanta-vihala-visaharaṃ
āvatta-maṇḍaloara-valanta-sela-kaḍaa-ppahāmijjantaṃ
ṇinta-rasāala-visahara-vitthiṇṇa-phaṇā-maṇi-ppahā-mijjantaṃ
avvocchiṇṇa-visajjia-ṇirantarāāma-milia-pavvaa-ghaḍio
dīsaï ṇaha-ṇimmāo ṇāsaï uahimmi ṇivaḍio seu-vaho
to gheppiuṃ paüttā thoa-tthoaṃ parissameṇa pavaṃgā
aṇurāe vva virāe laṅkāṇattha-ghaḍaṇa-kkhame seu-vahe
ia sattamo āsāsao