118

caüddaho āsāsao

aha ṇipphala-gaa-diaso jahicchiāsaṃpaḍanta-dahamuha-lambho
jūraï laṅkāhimuho alasāanta-haa-rakkhaso rahuṇāho
eesu suha-ṇisaṇṇo ṇa ṇīi samaraṃ dasāṇaṇo tti gaṇento
icchaï diṇṇāāse raaṇiaresu paḍimuñciuṃ sara-ṇivahe
diṭṭhimmi patthiammi a āvaḍiammi a pare sara-ṇisumbhante
samarammi visūrantā mohukkarisia-dumā bhamanti pavaṃgā
bhettūṇa turia-mukke aṇuloma-pahāvie silā-saṃghāe
paḍhamaṃ sāhenti paraṃ vihaḍia-vāṇara-maṇorahā rāma-sarā
chijjaï kareṇa samaaṃ pavae ṇalliaï rakkhasāṇa paharaṇaṃ
pāvaï turia-vimukkaṃ aṇahaṃ ṇa a rakkhasaṃ pavaṃga-paharaṇaṃ
bhiṇṇe vacchammi silā giri-siharaṃ chiṇṇa-pāḍia-sira-ṭṭhāṇe
ṇivaḍaï sarāhisaṃdhia-parakkamehi pavaehi rosa-vimukkaṃ
saï saṃdhio ccia saro rahuṇāhassa saï cakkalaïaṃ ca dhaṇuṃ
acchijjaï a sarāhaa-saï-palhatthanta-rakkhasa-sirehi mahī
visamālagga-huavahā visahara-reavia-bila-muha-paḍicchandā
dīsanti bāṇa-maggā rakkhasa-dehesu se ṇa dīsanti sarā
ukkarisantassa kare patthantassa hiae rasantassa muhe
dīsanti ṇavara paḍiā ṇivaddha-sira-paḍaṇa-sūiā rāma-sarā
119
jo jattha ccia diṭṭho suo jahiṃ jassa vialio vi ṇiṇāo
calio a jo jahiṃ cia tassa tahiṃ cea ṇivaḍiā rāma-sarā
haa-hatthi-bhaḍa-turaṃgā dīhā dīsanti tammi rakkhasa-seṇṇe
agga-kkhandha-paattā kūlaṃ bhettūṇa ṇiggaā rāma-sarā
jaṃ cia ualaddha-bhaaṃ kāhii samaaṃ paḍāiavvārambhaṃ
taṃ rāma-sarāhihaaṃ diṭṭhaṃ ṇavara paḍiaṃ ṇisāara-seṇṇaṃ
ia taṃ bāṇukkittaṃ paḍanta-sama-kāla-diṭṭha-sira-saṃghāaṃ
sua-sāraṇāvasesaṃ khaṇeṇa rakkhasa-balaṃ kaaṃ rahuvaïṇā
tāva a salohiāruṇa-rakkhasa-bala-ṇivvisesa-saṃjhā-timiro
paramatthao cirassa va ṇivvāo galia-rakkhasa-bhao diaho
aha uggāhia-cāo ekko vāli-sua-moḍia-rahuppaïo
saṃcaraï mehaṇāo ṇiaa-cchavi-meliandhaārammi ṇahe
to ṇiṭṭhavia-ṇisiarā indaïṇā garua-vera-mūlāhārā
samaaṃ cia saccaviā addiṭṭheṇa vihiṇevva daharaha-taṇaā
muaï a saaṃbhu-diṇṇe tāṇa bhuaṃga-muha-ṇiggaāṇala-jīhe
ṇīsesa-ṇihaa-rakkhasa-vīsattha-palambiohaa-bhuāṇa sare
to bhiṇṇaṅgaa-desā ṇiddāria-bīa-bāhu-pāaḍia-muhā
rāhava-dehammi ṭhiā tia-saṃdāṇia-bhuā bhuaṃgama-bāṇā
ṇiddhoāasa-ṇīlā ṇinti visāṇala-phuliṅga-pajjalia-muhā
dhaṇu-saṃdhāṇa-vimukkā aüvva-ṇārāa-vibbhamā bhuaïndā
ṇivaḍanti vijju-muhalā tāra-samabbhahia-loha-laṭṭhi-cchāā
kasaṇa-jalaoarāhi va rakkhasa-māandhaāria-ṇahāhi sarā
120
paḍhumaṃ ravi-bimba-ṇihā palaükkā-saṃṇihā ṇahaddha-paḍantā
bhindantā honti sarā dara-ṇibbhiṇṇa-bhamiā bhuāsu bhuaṃgā
bajjhanti daharaha-suā dara-bhagga-maṇorahā kilimmanti surā
addiṭṭha-mehaṇāā uṇṇāmia-pavvaā bhamanti pavaṃgā
rasaï ṇahammi ṇisiaro bhiṇṇamabhiṇṇa-hiaaṃ disāsu kaï-balaṃ
bhijjanto vi ṇa bhijjaï riu-daṃsaṇa-diṇṇa-loaṇo dāsarahī
rosāṇala-pajjaliaṃ jalanta-vaḍavā-muhāṇala-paḍicchandaṃ
aṅgesu laddha-pasarā hiaaṃ se ṇavara pariharanti bhuaṃgā
tāṇa bhuaṃga-parigaā dukkha-pahuppanta-viaḍa-bhogāveḍhā
jāā thira-ṇikkampā malaa-aḍuppaṇṇa-candaṇa-duma vva bhuā
taha paḍivaṇṇa-dhaṇu-sarā sara-ṇibbhijjanta-ṇiccala-bhua-pphalihā
daṭṭhoṭṭha-metta-lakkhia-ṇipphala-rosa-lahuā kaā rahu-taṇaā
sara-ṇibbhiṇṇa-sarīrā jāā āloa-maggiavvāvaavā
dari-diṭṭha-pattaṇantara-ṇihitta-saṃkhāa-lohiā rahu-taṇaā
sara-sīvioru-jualaṃ saṃkīlia-vihala-ṇiccala-ṭṭhia-calaṇaṃ
ṇialia-dehāvaavaṃ saṃcariavvaṃ pi rahu-suāṇa avahaaṃ
to sura-hiaehi samaṃ paḍiaṃ vihalanta-paḍhama-saṃṭhia-bāṇaṃ
addiṭṭha-riu-visajjia-sara-paharaṅkusia-vāma-hatthāhi dhaṇuṃ
uddhāio a sahasā vivalāa-vimāṇa-taḍima-pacchima-dese
sura-vahu-visamakkando ekkamuhāhaa-rasanta-tanti-cchāo
121
to paḍio rahuṇāho bhañjanto tihuvaṇassa āsā-bandhaṃ
sīha-ṇahaṅkusa-pahao tuṅgaṃ āsaṇṇa-pāavaṃ va vaṇa-gao
paḍiassa a rahuvaïṇo paḍio aṇumaggaaṃ sumittā-taṇao
uddha-ṭṭhiassa paṇao palhatthassa va dumassa chāā-ṇivaho
dharaṇi-paḍiesu tesu a ṇivvaṇṇanta-samuhoṇaa-bharuvvattā
uttāṇiekka-cakkā surāṇa taṃsa-taḍimā ciraṃ āsi rahā
hiaa-paḍaṇe vva mūḍhaṃ raï-paḍaṇe vva sahasā tamammi ṇivaḍiaṃ
rāma-paḍaṇammi jāaṃ sira-paḍaṇe vva gaa-jīviaṃ tellokkaṃ
aha rāma-parittāṇaṃ suṇṇa-disā-muha-paloaṇa-ṇirucchāhaṃ
bhaa-ṇiccala-puñjaïaṃ ṇa muaï paḍiaṃ pi rāhavaṃ kaï-seṇṇaṃ
dīṇaṃ bhaggucchāhaṃ uvvigga-maṇaṃ visāa-pellia-hiaaṃ
rāhava-viiṇṇa-ṇaaṇaṃ ālekkha-gaaṃ va saṃṭhiaṃ kaï-seṇṇaṃ
paḍiassa vi rahuvaïṇo dīsanto dei pavaa-vaï-saṃlāvaṃ
avisāa-mahagghavio sāsaa-dhīra-dhario muhassa pasāo
ṇavari a vihīsaṇa-jalāhaacchiṇā vāṇarāhiveṇa ṇaha-aro
pāsammi dhaṇu-sahāo diṭṭho kaa-pesaṇo dasāṇaṇa-taṇao
to rosa-tulia-pavvaa-sahasuddhāia-pahāvio suggīo
laṅkaṃ bhaa-vivalāaṃ ahileūṇa ṇavaraṃ ṭhio raaṇiaraṃ
indaïṇā viṇiveia-rāhava-ṇihaṇa-suhio ṇisāara-ṇāho
āsāia-jaṇaa-suā-samāgamovāa-ṇivvuo ūsasio
aha ṇisiarīhi dahamuha-vaaṇāṇia-diṭṭha-sarasa-khaṇa-vehavvā
122
mukkakkanda-visaṃṭhula-dara-vilavia-mucchiā kaā jaṇaa-suā
to gaa-mohummillo pecchanto rāhavo sumittā-taṇaaṃ
parideviuṃ paütto takkhaṇa-pabbhaṭṭha-saala-sīā-dukkho
jassa saalaṃ tihuaṇaṃ āruhaï dhaṇummi saṃsaaṃ ārūḍhe
so vi hao somittī ṇatthi vaṇe jaṃ ṇa ei vihi-pariṇāmo
aha vāaṃ kaa-kajjo majjha kae mukka-jīvio somittī
ṇipphala-vūḍha-bhua-bharo ṇavara mae ccea lahuio appāṇo
aha jampaï suggīvaṃ mahuraṃ ucchāha-dāvia-pariccheaṃ
vaaṇaṃ sahasovatthia-maraṇāvatthā-vavaṭṭhavia-gambhīraṃ
ṇivvūḍhaṃ dhīra tume imo vi uahutta-bhua-balo kaï-loo
kammaṃ imeṇa vi kaaṃ jaa-ṇivvaḍia-jasa-dukkaraṃ māruiṇā
āvaddha-bandhu-veraṃ jaṃ me ṇa ṇiā vibhīsaṇaṃ rāa-sirī
dukkheṇa eṇa a mahaṃ avihāvia-bāṇa-veaṇa-rasaṃ hiaaṃ
tā vaccasu mā mujjhasu turiaṃ teṇea seu-bandheṇa tumaṃ
pecchasu bandhava-vaggaṃ dukkhaṃ kālassa jāṇiuṃ pariṇāmaṃ
to tivva-rosa-laṅghia-vihuāṇaṇa-dukkha-dharia-bāhuppīḍo
rahuvaïṇo paḍivaaṇaṃ bhaṇaï adāūṇa vāṇare pavaa-vaī
vaccaha lakkhaṇa-sahiaṃ ṇava-pallava-raïa-vīra-saaṇattharaṇaṃ
pāveha vāṇara-uriṃ avihāvia-bāṇa-veaṇaṃ rahuṇāhaṃ
antyakulaaṃ
ahaaṃ pi vijju-paḍaṇāiritta-saṃpāa-gahia-pavviddha-dhaṇuṃ
addhohariāsāia-valia-bhuakkhitta-moḍia-gaā-vihalaṃ
123
khandhaddhantovāhia-karajualolugga-candahāsa-kkhaggaṃ
akkanta-calaṇa-tāḍia-dalia-rahāhomuhosaranta-paharaṇaṃ
bhagga-purilla-visaṃṭhula-bhua-jualukkhuḍia-sesa-ṇipphala-bāhuṃ
vajja-ṇiha-hattha-ṇivaḍanta-diṇṇa-daḍha-muṭṭhi-bhiṇṇa-vacchaddhantaṃ
bhua-ṇivvālia-kaḍḍhia-khuḍiakkekka-visaranta-pavviddha-siraṃ
ṇipphala-sīā-saṃdhia-ṇakkhukkhuḍia-hiaaṃ karemi dahamuhaṃ
ia ajjaṃ cea mae ṇihaammi dasāṇaṇe ṇiā kikkindhaṃ
aṇumarihii va marantaṃ dacchihi va jianta-rāhavaṃ jaṇaa-suā
visahara-bāṇa tti ime vihīsaṇeṇa viṇivārie suggīe
āḍhatto cinteuṃ mantaṃ hiaeṇa gāruḍaṃ rahuṇāho
ṇavari a sahasucchippanta-sāaraddhanta-dhuvvamāṇa-suvelaṃ
jāaṃ khara-vāāhaa-kiranta-rakkhasa-kalevaraṃ dharaṇi-alaṃ
juggaaṃ
pecchaï a kaṇaa-pehuṇa-bahalujjoa-paḍisāria-mahā-timiraṃ
ṇava-piñcha-maüa-pamhaṃ thira-piṭṭhi-ṇihitta-mahumahāsaṇa-maggaṃ
duvvāra-vāsavāuha-ghāa-vimukkekka-piñcha-pāaḍa-vacchaṃ
rāmo pāālañchia-kaṇṭha-valanta-ṭṭhioraa-dharaṃ garuḍaṃ
to kaa-rāma-paṇāme garuḍe ovaïa-samuha-saṃṭhia-diṭṭhe
doṇha vi mukka-sarīrā ṇa viṇajjaï te kahiṃ gaā sara-ṇivahā
124
aha sara-bandha-vimukko viṇaā-taṇaovaūhaṇa-kkhaa-rahio
appāhiattha-manto jāo gaa-garuḍa-dāruṇo rahuṇāho
aha sara-bandha-vimukke soūṇa ṇisāarāhivo rahuṇāhe
āaa-garuḍāsaṅko dhummakkhammi saalaṃ ṇimei raṇa-bharaṃ
so roseṇa raheṇa va ucchāheṇa va ṇisāara-baleṇa samaṃ
ṇīi bhuaṃ va paharisaṃ vahamāṇo vikkamaṃ va verāvandhaṃ
to so rakkhasa-ṇivaho saha dhummakkheṇa sāaraddhanta-ṇiho
vaḍavā-muhāṇalassa va saṃcaraṇa-pahammi mārua-suassa ṭhio
aha dāruṇāvasāṇe kaï-rakkhasa-seṇṇa-vaïarammi paatte
saṃbhāriakkha-ṇihaṇo ottharaï sarehi māruiṃ dhummakkho
to tassa sara-ṇighāe romantara-lagga-ṇipphale dhuamāṇo
akkamaṇa-moḍia-raho hia-dhummakkha-dhaṇu-saṃṭhio hasaï kaī
bhaggo bhuammi phaliho vacchucchalia-daliaṃ ṇa iṭṭhaṃ musalaṃ
dhummakkha-rosa-mukkaṃ pavaassa jahiṃ tahiṃ virāi paharaṇaṃ
juggaaṃ
to dīha-vāma-kara-ala-paḍivaṇṇāveḍhaṇoṇaa-galuddesaṃ
rumbhanta-jīva-ṇiggama-vacchabbhantara-bhamanta-sīha-ṇiṇāaṃ
khaṇa-vāvāri-visaṃṭhula-galanta-paharaṇa-palambiohaa-hatthaṃ
kuṇaï pabhañjaṇa-taṇao uddhuṭṭhia-mukka-jīviaṃ dhummakkhaṃ
aha paḍie dhummakkhe haa-sesammi a gae ṇisāara-seṇṇe
dahamuha-samuhāṇattaṃ ṇintaṃ pecchaï akampaṇaṃ pavaṇa-suo
taṃ pi viiṇṇora-tthala-vīsatthoharia-ṇiṭṭhiāuha-ṇivahaṃ
osumbhaï haṇumanto ekkekka-kkhuḍia-vippaïṇṇāvaavaṃ
125
aha dahamuha-saṃdiṭṭho haṇumantāghāa-sama-tulagga-pphiḍio
paḍio ṇīlassa muhe aladdha-samara-suha-dūmiassa pahattho
ṇavari a patthāṇe ccia bāṇo kālāaso pahattha-vimukko
paḍio ṇīlassa ure vaṇa-paḍibhiṇṇa-ruhiruggameṇa pisuṇio
veovattia-viḍavaṃ muaï kaī vi sura-hatthi-parimala-surahiṃ
gaï-magga-lagga-bhamaraṃ paḍisotta-pasāriaṃsuaṃ kappa-dumaṃ
bolanta-jalaharassa va to se āsāra-jala-lava-tthavaa-ṇiho
āgama-maggammi ṭhio dhua-viḍava-kkhalia-mottiā-phala-ṇivaho
to tassa bhua-vimukko bhaggo vaṇa-bharia-mottia-pphala-vaaro
bhajjanta-viḍava-vialia-siaṃsuāvīa-pahara-ruhirammi ure
samaaṃ vañcei sare thaei samaaṃ kaī dumehi ṇaha-alaṃ
samaaṃ teṇa vimukko caüddisaṃ pāaḍo silā-saṃghāo
vialanta-duma-ccheā sara-ghāa-dalanta-vialia-silā-ṇivahā
dīsanti dalia-pavvaa-vocchijjantojjharā ṇaha-aluddesā
giri-dhāu-raa-kkhaüro aṃsa-vipalhattha-bahala-kesara-ṇivaho
saṃjhāava-vicchurio sajalo vva ghaṇo ṇahammi dīsaï ṇīlo
ṇavari a gaaṇaddhante ovaḍaṇakkhitta-dhaṇu-ṇiatta-tthimio
taha dhario via dīsaï paḍhama-vimukkehi sara-samūhehi kaī
aha ṇisiareṇa musalaṃ ṇīlassa lalāṭa-vaṭṭa-paccupphaliaṃ
majjhammi dharenta-ravaṃ samuhāgaa-turia-vañciaṃ paḍivaṇṇaṃ
geṇhaï a jalaṇa-taṇao suvela-siharaddha-lagga-meha-cchāaṃ
viaḍa-pahatthora-tthala-sama-vitthāra-kaḍhiṇattaṇaṃ kasaṇa-silaṃ
126
dūra-samuppaïeṇa a ṇīleṇa silā-alotthaammi diṇaare
jāo ṇahammi diaso takkhaṇa-baddha-timirā mahi-alammi ṇisā
aha ṇīlassa pahattho raṇāṇurāeṇa sahia-gāḍha-ppaharo
ghāabbhantara-bhiṇṇo galanta-jīa-ruhiro gao dharaṇi-alaṃ
ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüddaho āsāsao