Santānāntaradūṣaṇam

atheha prakāśasahopalambhādisādhanabalena jaḍapadārtharāśāvapāste nīlapītādyaśeṣapadārthajāte ca svacittapratibhāsātmani svapnamāyādivad advayarūpe siddhe santānāntarasadasattānirūpaṇārtham idam ārabhyate | evaṃ hi kecid āhuḥ | asty eva santānāntaram anumānapratītam | tathā hīcchācittasamanantaravyāhāravyavahārābhāsasya darśanāt tadabhāve cādarśanād upalambhānupalambhasādhanam anvayavyatirekaśarīram icchācittena saha vyāhārādyābhāsasya kāryakāraṇabhāvam ātmasantāne 'vadhāryecchācittasyāpratisaṃvedanasamaye 'pi vicchinnavyāhārādyābhāsadarśanāt tatkāraṇabhūtam icchācittam anumīyamānaṃ santānāntaram eva vyavatiṣṭhata iti | atredam ālocyate | tadicchācittaṃ vyāhārādyābhāsasya kāraṇatayā vyavasthāpyamānam anumātur darśanayogyam atha dṛśyādṛśyaviśeṣaṇānapekṣam icchāmātram | yadi tāvad ādyo vikalpas tadānumātur darśanayogyatvād icchācittasyānumānakāle 'nupalabdhir abhāvam eva gamayatīty anupambhākhyapratyakṣabādhitatvāt kvānumānāvakāśas tasya | yadi punar icchācittam anumānakāle 'py anubhūyeta, tadā kim asyānumānena | athaivam agnidhūmayos tadutpattisiddhyanantaraṃ naganikuñje dhūmam upalabhamāno nāgnim apy anuminuyāt, tatrāpy agner anupalabdhibādhitatvāt, upalambhe cānumānavaiphalyāt | naivam, anumānasamaye deśaviprakarṣavato vahner darśanāyogyatvena dṛśyānupalabdhivirahāt, adṛśyānupalambhasya cābhāvasādhanatvavirodhāt | icchācittasya tu nāsti deśaviprakarṣaḥ | icchācittaṃ hi svasambaddham evānumātur darśanayogyam, tasya ca deśādiviprakarṣa ity alaukikam etat | atha dvitīyo vikalpaḥ | tathā hīcchācittamātraṃ svaparasantānasādhāraṇadṛśyādṛśyaviśeṣaṇānapekṣaṃ vyāhārādyābhāsaṃ prati kāraṇatayāvadhāryate | tadavadhāraṇaṃ kena pramāṇena | vyāhārādyābhāsasya hīcchāmātrābhāve 'bhāvaṃ pratītya tadutpattisiddhigaveṣaṇā | na cecchāmātrasya svaparasantānasādhāraṇasya svasaṃvedanenānyena vābhāvaḥ śakyāvagamaḥ | yathā hi vahnimātrasya deśakālavyavahitasyāpi dhūmotpādadeśakālayor yadi syād upalabhyetaiva mayeti sambhāvitasyānumātṛpuruṣendriyapratyakṣeṇa dhūmotpādāt prāgabhāvo 'vadhāryamāṇas tadutpattisiddhim adhyāsayatīti vyavahitadeśakālasyāpi vahner dhūmamātraṃ prati kāraṇatvāvadhāraṇam, svabhāvaviprakṛṣṭasya tu jaṭharabhavādisādhāraṇasya sarvathānumātṛpuruṣāśakyābhāvapratītikasya vyāptibahirbhāva eva | tathātrāpīcchācittaṃ parasantānasādhāraṇam api yāvad yadīha syād upalabhyetaiva mayeti yadi sambhāvayituṃ śakyeta tadā tadvyatirekasiddhidvāreṇa kāraṇatayāvadhāryate | kevalaṃ svabhāvaviprakṛṣṭe cittamātre 'stamiteyaṃ katheti || na ca pracittaṃ kālaviprakṛṣṭaṃ varamānatvād asya, atītānāgatayor eva kālaviprakṛṣṭatvena vyavahārāt | nāpi deśaviprakṛṣṭam, yasminn eva hi śuklaśaṅkhādideśe svacittaṃ śuklākārapratibhāsi svasaṃvedanena vedyate taddeśavarty eva pītākārapratibhāsi parasantānabhāvi cittaṃ na vedyate | tat katham eṣa deśaviprakarṣaḥ || athecchācittamātraṃ svasaṃvedanamātrāpekṣayā na svabhāvaviprakṛṣṭam | na hy agnir apy eko yenaivendriyavijñānena dṛśyate tenaivānyo 'pi dṛśyam | tatra yathā cakṣurvijñānamātrāpekṣayā agnimātraṃ dṛśyam iti vyavasthāpyate tathātrāpi svasaṃvedanamātrāpekṣayā icchācittamātraṃ svaparasantānasādhāraṇam api dṛśyam eveti | atrocyate | kim atra mātraśabdenānumātṛpuruṣasambandhāsambandhābhyām aviśeṣitaṃ yasya kasyacit puruṣasyendriyajñānaṃ vastuviṣayīkurvāṇam asya dṛśyatāsambhave 'pi nānimittam abhimatam | yady evaṃ piśācādir api dṛśyaḥ syāt | so 'pi hi kasyacit puṃso yogyādeḥ svajātīyasya vā piśācāntarasya bhavaty evendriyajñānagocara iti na kaścit svabhāvaviprakṛṣṭaḥ syāt | tasmād anumātṛpuruṣasambandhitvam anapāsya vijñānasya svalakṣaṇādibhedanirāsapara eva mātraśabdo yuktaḥ | etad evāśaṅkya Dharmottareṇābhihitam -

ekapratipattrapekṣaṃ cedaṃ pratyakṣalakṣaṇam | 123

ityādi | tenaivaṃ dṛśyatāsambhāvanā yadīha deśe kāle vā syād ghaṭādir niyamenopalabhyeta, madīyasya cakṣurvijñānamātrasya viṣayībhaved iti | paricitte tu na śakyam evam | yadīha paricittaṃ syāt niyamena madīyasya svasaṃvedanamātrasya viṣayi syād iti || yadi cecchācittamātraṃ tadutpattigrhaṇasamaye dṛśyatayā sambhāvayitavyam, tadānumānakāle 'pi dṛśyatayā sambhāvya tadanupalambhenābhāvasādhane katham anumānaṃ pravartayitum idam ārabdham, pratyakṣeṇaiva pakṣabādhāt | na ca kālabhedena svabhāvaviprakarṣetarāv iti yatkiñcid etat | tasmād icchācittamātrasya svaparasantānasādhāraṇasya dṛśyatayā sambhāvayitum aśakyatvāt vyahārādyutpādāt prāg anupalambhe 'py abhāvasiddhau na tadabhāvaprayukto vyāhārādyabhāvaḥ pratīyata iti kathaṃ kāraṇatvasiddhir yataḥ kāryahetudvāreṇānumīyeta | icchācittaviśeṣas tu svasantānabhāvī na bhavaty evānumātur dṛśyaḥ | kiṃ tu tasya dṛśyānupalambhāj jijñāsitaviśeṣe dharmiṇi bādhitasya katham anumānam ity uktam eva || tad evam icchācittaviśeṣe svasantānabhāvini sādhye pakṣasya pratyakṣabādhaḥ, icchācittamātre 'pi svaparasantānasādhāraṇe sādhye yady anupalambhamātreṇa dṛśyaviśeṣaṇānapekṣeṇa pratibandhasiddhisamaye tasyābhāvaḥ pratīyate, tadā pakṣīkṛte dharmiṇi tatheti sa eva doṣaḥ | atha na pratīyate tadā sandigdhavyatireko hetvābhāso vyāhārādir iti sthitam | evaṃ tarhi santānāntarasādhakasyābhāvād bādhakasyāpi kasyacid adarśanād bhavatu tatra sandeha eveti kecit | tair idaṃ bādhakam abhidhīyamānam avadhīyatām | yadi hi santānāntaraṃ sambhavet tadā tato bhedena svasantānasyāvaśyaṃ bhavitavyam | anyathā svasantānād api prakāśamānāt tasya parasantānābhimatasya bhedo na syāt | na cābhedas tayor iti svasantānād bhedābhedābhyām abādhyasya parasantānasya sāmānyaśaśaviṣāṇādivad abhāva evāyāta iti kathaṃ sandehaḥ | tasmāt parasantānāpekṣayā svasantānasya bhedo 'py avaśyambhāvyah | sa ca bhedaḥ santānasya svabhāvaḥ svasantāne pratibhāsamāne niyamena pratibhāseta | katham aparathā pratibhānāpratibhānalakṣaṇaviruddhadharmādhyāse 'pi svasantānasya parasantānād bhedaḥ svabhāvatām āsādayet || na cāsau bhedaḥ pratibhāsate | bhedapratibhāse hi upagamyamāne tadavadhibhūtasyāpi parasantānasya pratibhāso durapahnavaḥ syāt |

asmād bhinnam itīdaṃ cet svarūpaṃ svasya cetasaḥ | sāvadher asya bhāsaḥ syān na vā grāhyaṃ tadātmanā || 124

bhede 'nyaleśam api naiti kuto bhinnaḥ | evam ādikam aśeṣam iha pravacanapradīpaśrīsākārasaṅgrahādivacanam anusmryatām | yathā hi svasantānamātre parisphurati śaśaviṣāṇād asphurato na bhedaḥ pratibhāti tathā parasantānād api sphuraṇavirahiṇo na bhāty eva bhedaḥ | na hi parasantānāpekṣayā kaścid viśeṣaleśaḥ svasantānasya parisphurati yo nāsti śaśaviṣāṇāpekṣayā | na ca śaśaviṣāṇaparasantānāv apekṣya samāne svasantānapratibhāse śaśaviṣāṇāpekṣayā na bhedo nāpy abhedaḥ pratibhāti | parasantānāpekṣayā tu bheda eva bhātīty evam avasthāpayituṃ śakyam | bhedābhedayor abhāvaparihāreṇa hi yathā bhedo vyavasthitaḥ tadvad bhedapratibhāso 'pi bhedābhedābhāvapratibhāsavilakṣaṇa evocito bhavitum, na ca tathānubhūyate | tathāpi bhedaḥ pratibhātīti vacanaracanam etat | bhāṣyakāranyāyo 'py atra bhedapratibhāsadūṣaṇe vistarato 'vagantavyaḥ || yadi cāvadhipratibhāsavirahe 'pi bhedapratibhānam idaṃ paracittānukampayā kṣamitavyaṃ tarhi bahirarthasyāpi katham abhāvaḥ sidhyati | śakyaṃ hi tatrāpi sandeham avatārayitum, na bahirarthaḥ kasyacid ābhāsate, parasantānas tu parasya pratibhāsata eva, tataś cātraiva sandeho na bahirartha iti cet | etad api sakalaṃ sandigdham eva | na hy avaśyaṃ parasantānaḥ parasyābhāsate, kadācid asau nāsaty eva na cāsāv avabhāsata ity api vaktuṃ śakteḥ | kiṃ ca mā nāma bhāsiṣṭa bahirarthaḥ kasyacid api tathāpi kathaṃ tadabhāvasiddhir bhedapratibhāsābhyupagamavādina itīyanmātram iha vivakṣitam | na cātra kaścid doṣaḥ | tasmād bahirarthena sādhāraṇaṃ santānāntaram iti kathaṃ vijñāptivādinām api saṃmataṃ bhaviṣyati | kiṃ ca kāryakāraṇabhāvo 'pi vijñānadvayasya bhedapratibhāsavādinā bādhitum aśakyaḥ | pūrvabhāvinī hi saṃvittiḥ parasaṃvittyapekṣayā bhedaṃ pūrvatvaṃ cātmano gṛhṇāty evāvadhipratibhāsavigame 'pi || parabhāviny api saṃvittiḥ pūrvasaṃvittyapekṣayā bhedaṃ paratvaṃ cātmano 'dhigacchaty eva santānāntaravad iti niyatapūrvāparabhāvalakṣaṇe kāryakāraṇabhāve 'vabhāsamāne 'vasīyamāne ca nīlādicitrākāravat katham

saṃvṛttyāstu yathā tathā 125

iti bhagavato Vārtikakārasya vacanena phalitam atra mate | api ca citrākāracakre dharmiṇy advaitasādhanārtham upanyastasya prakāśamānatvādihetor bhedagrāhakapratyakṣāpahṛtaviṣayatvam udbhāvayataḥ prativādino bhedagrahaṇam anumanyamānena santānāntarasandehaṃ ca vinā katham uttaritavyaṃ bhavatā | nanv evam api santānāntarābhāvaḥ kena pramāṇena siddhaḥ | na tāvat pratyakṣeṇa, tasya vidhiviṣayasya pratiṣedhasādhanānadhikārāt | nāpy anumānena, tasya dṛśyābhāvasādhananiyatasyātīndriyaparacittābhāvasādhane 'navatārād iti cet | atra brūmaḥ | santānāntarasambhave niyatabhāvaḥ tato bhedaḥ svacittasya | abhede svasantānāt parasantāna eva syāt | yathā ca yad upalabhyamānaṃ yena rūpeṇa na bhāsate na tat tena rūpeṇa sadvyavahārayogyaṃ yathā nīlaṃ pītarūpeṇa | nopalabhyate ca svacittam upalabhyamānaṃ parasantānād bhinnena rūpeṇeti bhedasya svacittatādātmyaniṣedhe dṛśyaviśeṣaṇaprayogānapekṣā svabhāvānupalabdhir iyam || nāpy asiddhiḥ, bhedapratibhāse tadavadher api pratibhāsaprāpteḥ | avadhyapratibhāse tu bhedapratibhāsābhāvaḥ śaśaviṣāṇabhedapratibhāsābhāvavat siddha eva | evam anena pramāṇena santānāntarasya svacittāpekṣayā bhede pratikṣipte abhede ca svayam evāsambhavini bhedābhedābhyām avācyatvaṃ siddham | sāmānyādivad vastutāpahatir iti, kathaṃ bādhakābhāvāt santānāntare sandeho 'bhidhīyate | etac ca śāstrīyaprameyasmāraṇamātraphalaṃ kiñcil likhitam iti | param iha svayam anusandheyam | api ca santānātare tāvad arvāgdṛśāṃ sandeho bhavadbhir anumanyate | bhagavatas tu kim avasthāpyatām | saṃdehāvasthāpane kathaṃ sarvajñatā | vidyamānam eva kadācit santānāntaraṃ bhagavatā nāvadhāryate tathāpy asau sarvajña iti katham etat | anumānaṃ ca santānāntaraviṣayaṃ prāg eva cintitam | na cānumānena pratītāv api sarvajñatā bhavitam arhati | pratyakṣeṇa paracittapratītau grāhyagrāhakabhāvo 'pi paracittasya bhagavaccittena sahāyāta iti bahirarthavāda eva mukhāntareṇopagataḥ syāt, katham ayaṃ vañcayati vādaḥ || asmadīyam etena tu paracittaṃ nāsty eveti tadavadhāraṇakṛto [na] bhagavataḥ sarvajñatākṣatidoṣaḥ | yāvac ca bhedagrahaṇābhimānarūpā saṃvṛsttitāvat santānāntare sandehāt tadavabodhanārthaṃ vacanādir api pravartata iti svavacanavirodho 'pi na sambhavaty eva | na khalu santānāntaraviṣayaḥ sarvathā sandeho nāsty evety abhimatam asmākam, api tu paramārthagatir iyam upadarśitā | idam hi santānāntarābhāvasādhanam advayasādhanena sādhāraṇam iti naikaniyataḥ svavacanādivirodhas tatparihāro vā | citrākārasambhavamātreṇāpi ca vedāntadhvāntāpasāro Bhāṣyakāreṇa darśitaḥ | tathā ca

ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit 126

ityādivārtikavyākhyānabhāṣyam | ātmavādas tarhi prasakta iti cet | na citrākārasaṃvedanāt 127 ityādi dveṣacikaluṣāśeṣā eva tuṣākāro 'pi vedāntasiddhānta ity alakṣita tadgranthānutthāpayantī santānāntarāpekṣayā paṭhitavatīty avasthā (?) sarvā saṃvṛtisatyāntaḥpātinī hy evāpaitīti sakalam anākulam iti ||

|| santānāntaradūṣaṇaṃ samāptam ||

  1. (NBṬ 104,5f.)
  2. (JNA 570,15f.)
  3. (PV III 4d)
  4. (PVA III 326ab)
  5. (PVA 352,26)