Sarvajñasiddhiḥ

namas tārāyai

yasminn avajñā narakaprasūtir bhaktiś ca sarvābhimatapradāyinī |
avyāhataṃ yo jagadekabandhuḥ sa jñāyate sarvavid atra nirmalam ||

iha hi dharmajñād aparam anavaśeṣajñam anicchann api kumārilo dharmajña eva kevale pratiṣiddhe vedam upādeyam abhimanyamānaḥ paṭhati

dharmajñatvaniṣedhas tu kevalo 'tropayujyate |
sarvam anyad vijānaṃs tu puruṣaḥ kena vāryate || iti |

tad ayam ācāryo 'pi sarvasarvajñacaraṇareṇusanāthaṃ yāvad ākāśaṃ jagadicchann api tribhuvanacūḍāmaṇībhūtasaparikaraheyopādeyatattvajñapuruṣapuṇḍarīka-prasādhanād apy apramāṇakajaḍavaidikaśabdarāśipramukhasakaladurmatipravādapratihatir ity antarnayann āha –

heyopādeyatattvasya sābhyupāyasya vedakaḥ |
yaḥ pramāṇam asāviṣṭo na tu sarvasya vedakaḥ ||1

ityādi || tad idānīm upayuktasarvajñam eva tāvat prasādhayāmaḥ | paryante tu sarvasarvajñadohadam apy apaneṣyāmaḥ | svāsthyam āsthīyatām |

yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ |

yathā yuvatyākāraḥ kāminaḥ puruṣasya | yathoktābhyāsasahitacetoguṇāś cāmī caturāryasatyaviṣayā ākārā iti svabhāvo hetuḥ |

tatra na tāvād āśrayadvāreṇa hetudvāreṇa vāsiddhisambhāvanā | saṃkalparūḍhānāṃ caturāryasatyākārāṇām cetoguṇamātrasya ca hetoḥ pratyātmavedyatvāt | nāpi sādaranirantaradīrghakālābhyāsalakṣaṇaṃ hetuviśeṣaṇam asambhāvanīyam | tathā hi saṃsārasvabhāvaṃ duḥkhātiśayam apanetum iyaṃ saṃkalpārūḍhā caturāryasatyākārabhāvanā prārabdhā | asyāś cāsambhāvanā nāma kiṃ (1) bhāvyasya saṃkalpārūḍhatvāsambhavāt (2) anarthitvāt (3) heyarūpāniścayāt (4) heyasya nityatvāt (5) tasyāhetutvāt (6) taddhetor nityatvāt (7) heyahetvaparijñānāt (8) tadbādhakābhāvāt (9) bādhakāparijñānāt (10) cittasya doṣātmakatvāt (11) tasya vyavasthitaguṇatvāt (12) bhavāntarābhāvāt (13) dhvastadoṣapunarudbhavād veti trayodaśa vikalpāḥ ||

tatra na tāvad ādyaḥ pakṣaḥ | saparikaraheyopādeyātmakasya caturādyasatyākārasya bhāvyasya vikalpārūḍhasya pratyātmavedyatvāt ||

nāpi dvitīyaḥ | duḥkhamātrasyāpi parityāgārthitvena vyāpteḥ sarvajanānubhavasiddhatvāt ||

nāpi tṛtīyaḥ | saṃsārātmano duḥkhasvarūpasya pratīteḥ | katham asya duḥkhātmakatvam iti cet | saṃkṣepataḥ kathitaṃ

sākṣād duḥkhaprakṛti narakaṃ pretatiryakkharūpaṃ martye śama kvacana tad api grastam evāsukhena |
devānāṃ ca kṣayam upagate puṇyapātheyapiṇḍe caṇḍajvālāvyatikaramuco hanta bhogāsta eva ||

iti ||

na ca caturthaḥ | vārtamānikapañcaskandhātmakasya duḥkhasyotpādadarśanāt ||

na ca pañcamaḥ | duḥkhasya kādācitkatvāt ||

nāpi ṣaṣṭhaḥ | kāryakādācitkatvasya anityahetukatvena vyāptatvāt ||

nāpi saptamaḥ | duḥkhe viparyāsatṛṣṇāpravṛttiśaktikarmabhiḥ sahitasyātmadṛṣṭilakṣaṇasya hetoḥ sāṃsārikapañcaskandhalakṣaṇakāryānyathānupapattito niścayāt | yad āhuḥ

ahaṃkāras tāvat tadanu mamakāras tadubhayaprasūto rāgādis tadahitamater dveṣadahanaḥ |
tataḥ śeṣaḥ kleśas tata udayinaḥ karmavisarādvisārī saṃsāraḥ śaraṇarahito dāruṇataraḥ ||
tasmāt tṛṣṇāviparyāsāv ātmadṛṣṭipuraḥsarau |
aṃsāriskandhajanakau nirṇītau kāryahetutaḥ ||

ātmadarśanasya cāvidyātvam ātmapratikṣepato draṣṭavyam | tadabhāve 'pi kṣaṇabhaṅgaprastāve paralokādikam anākulam avasthāpitam ||

na cāṣṭamaḥ | ātmadṛṣṭirūpāyā avidyāyāḥ pratipakṣabhūtasya nairātmyadarśanasya sambhavāt ||

nāpi navamaḥ | nairātmyadarśanasya mārgaśabdavācyasya pramāṇato niścitatvāt ||

daśamo 'py asambhavī | doṣāvasthāyāṃ cittasya saṃskārāpekṣatvāt | yo hi yatsvabhāvas tasmin svabhāve vyavasthito na saṃskāram apekṣate | yathā doṣam apanīya tapanīyam akṣayadaśāyām avasthitam | apekṣate ca cittam avidyāvasthāyāṃ saṃskāram iti vyāpakaviruddhopalabdhiḥ | pratiṣedhyasya tatsvabhāvatvasya yadvyāpakaṃ saṃskāranirapekṣatvaṃ tadviruddhaṃ tadapekṣatvam iti cittasya doṣātmakatvakṣatiḥ ||

ekādaśo 'py ayuktaḥ | cetasas tattatsamskārātiśaye prajñātiśayadarśanāt ||

na ca dvādaśaḥ | paralokaprasādhanāt | tathā hi, yac cittaṃ tat cittāntaraṃ pratisandhatte | yathedānīntanaṃ cittam | cittaṃ ca maraṇakālabhāvīti svabhāvahetuḥ |

na cārhaccaramacittena vyabhicāraḥ | tasyāgamamātrataḥ pratītatvāt | niḥkleśacittāntarajananād vā | hetor vā kleśe satīti viśeṣaṇād ity anāgatabhavasiddhiḥ | evaṃ yac cittaṃ tac cittāntarapūrvakaṃ yathedānīntanaṃ cittaṃ | cittaṃ ca janmasamayabhāvīty arthataḥ kāryahetur ity atītabhavasiddhiḥ ||

na ca trayodaśaḥ | doṣakāraṇasyātmadarśanasya yadviruddhaṃ nairātmyadarśanaṃ tasya nirupadravatvāt | bhūtārthatvāt | svabhāvatvāc ca | sarvadāvasthiteḥ | tan nāyaṃ viśeṣaṇāsiddho 'pi hetuḥ | tathāpīdṛśo 'bhyāso na kasyacid dṛśyata iti cet | na dṛśyatām | sambhāvanā tāvad aśakyapratiṣedhā | idānīntanajanapravṛttiś cāvyāhateti nāparaṃ gamyate | ata evedaṃ sambhāvanānumānam ucyate ||

na caiṣa viruddho hetuḥ | sapakṣe kāminy ākāre sambhavāt |

na cānaikāntikaḥ | abhyāsasahitacetoguṇasphuṭapratibhāsayoḥ kāryakāraṇayor ghaṭakumbhakārayor iva sarvopasaṃhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhāv abhyāsasahitacetoguṇatvasya sādhanasya sphuṭapratibhāsakaraṇayogyatayā vyāptisiddheḥ | tathā hi vyāptyadhikaraṇe kāmātur avartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvaṃ anupalabdhiḥ sphuṭābhasya | paścād abhyāsasaṃvedanaṃ sphuṭābhasaṃvedanam iti | trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sphuṭapratibhāsābhyāsasacivacittākārayor iyam upapannā sarvopasaṃhāravatī vyāptiḥ | ato 'naikāntikatāpy asambhavinīty anavadyo hetuḥ ||

nanu katham anumānataḥ sarvajñasiddhipratyāśā | tasya parokṣatvena tatpratibaddhaliṅgāniścayāt | kiṃ ca sarvajñasattāsādhane sarvo hetur na trayīṃ doṣajātim atipatati | sarvajñe hi dharmiṇy asiddhatvam | asarvajñe hi viruddhatvam | ubhayātmake 'py anaikāntikatvam iti ||

api ca abhyāsāt kāraṇāt kāryasya sphuṭābhasya pratītau nāvaśyaṃ kāraṇāni kāryavanti bhavantīty anaikāntikatā | atha sphuṭībhāvayogyatānumīyate | sāpi śaktir ucyate | sā ca kārye 'nantarā sāntarā vā | atrādyā kāryasamadhigamyā | na cādhigatakāryasya tayā kaścid upayogaḥ | dvitīyā tu kāryāvasāyam aikāntikaṃ na sādhayet ||

na ca kāryāpratītau yogyatāniścayaḥ sambhavī | nāpi yogyatāmātrasādhane kṛtārthaḥ sādhanavādī | sarvajñajñāne kārye vivādasya tādavasthyād | bhavatu sphuṭībhāvasya siddhiḥ | tathāpi kaḥ prastāvaḥ sarvajñavivāde sādhanam ārabdhavataḥ sphuṭatvaṃ cetasaḥ sādhayitum ||

kiṃ ca prasiddhānumāne bhūtalasya dharmiṇi kumbhakāraghaṭayor api dharmayoḥ pratītatvāt kāryakāraṇabhāvo grahītuṃ śakyata eva | prastute tu kāmātur asantānavartino yuvatyākārasya dharmiṇas tatpragatābhyāsasphuṭatvayor api dharmayoḥ parokṣatvāt | kathaṃ kāryakāraṇagṛhītiḥ | yathā ca naiyāyikaṃ prati yuṣmābhir ucyate pratyakṣato na kāryamātraṃ puruṣavyāptaṃ sidhyati | kiṃ tv avāntaram eva ghaṭajātīyaṃ kāryam iti tathā nākāramātram abhyāsapūrvakaṃ sidhyati | kiṃ tv avāntaram eva yuvatyākārasāmānyam iti vyaktam eva | na cābhyāsakāryaḥ sphuṭībhāvaḥ | tadabhāve 'pi svapne darśanāt ||

kiṃ ca sarvavido 'pi yadi caturāryasatyaparijñānataḥ sarvajñatāsthitiḥ, tarhi ghaṭādikatipayavastujñāne 'pi sarvajñeti sādhvī śuddhiḥ | api ca

jñānavān mṛgyate kaścit taduktapratipattaye |

ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ ||2

iti yuṣmābhir evocyate | na ca sarvajñānavān viśeṣaniṣṭhatayādhigantuṃ śakyate | na cāsya sattāmātrasiddhau kaścid upayogaḥ, pravṛtter anaṅgatvād iti sarvam asamañjasam ||

atrocyate | na vayaṃ sākṣātsarvajñasattāpratijñāyāṃ hetuvyāpāram anumanyāmahe | bhūdharādhīnavahnisattāvat | kiṃ tu caturāryasatyākārasvarūpe dharmiṇi sphuṭābhatvasya sādhyasyāyogavyavacchedārthaṃ parvate 'gnimātrāyogavyavacchedavat | sphuṭābhatvaṃ tu kāminy ākārādidṛṣṭānte dṛṣṭam eva | tac ca parvatīyāgnivat | pakṣadharmatābalataḥ satyacatuṣṭayādhikaraṇaṃ sidhyat sarvajñatām ācakṣmahe | yathoktam

ityabhyāsabalāt parisphuṭadaśākoṭiḥ sphurat sambhavī heyādeyatadaṅgalakṣaṇaguṇaḥ sarvajñatā saiva naḥ ||

iti |

tad atrābhyāsasahitacaturāryasatyākāraḥ samagro dharmī sāmagryam abhyāsaviśiṣṭacetoguṇatvamātraṃ hetuḥ sphuṭībhāvayogyatāsādhyam | yathā sāgnitvānagnitvasandehe parvatātmā pramāṇapratīto dharmī | tathātrāpi sarvajñatvāsarvajñatvavivāde 'pi pratyātmaviditaḥ satyacatuṣṭayākāro dharmī | tasmāt sphuṭābhatvena sādhyena dṛṣṭānte vyāptisiddher asty eva tatpratibaddhaliṅganiścayaḥ | sādhyasandehe 'pi dharmiṇaś caturāryasatyākārasya siddher na trividhadoṣajāter avasaraḥ | yogyatāyāḥ prasādhanena ca kāraṇāt kāryapratītāv anaikāntikatvam ity apy anabhyupagamapratihatam | yogyatā ca sāntaraiva sādhyate | iyaṃ ca na gamayatu nāmaikāntataḥ kāryasattvam | anupapadyamānaṃ punar asya sambhavam ākṣipaty eva | tadā bhāvini kārye sandehe 'pi kāraṇayogyatā niścīyata eva | brīhyādau bhāviphalāniścaye 'pi yogyatāniścayena pravṛtteḥ | anyathā śilāśakalāder apy upādānaprasaṅgaḥ |

tajjātīyasya śarāvasthapaṅkoptasya sāmarthyam upalabdham iti cet | atrāpi kāminy ākāre bhāvanājātīyasya sphuṭībhāvakaraṇayogyatā dṛṣṭeti samānam |

evaṃ yogyatāmātrasādhanenaiva kṛtārthaḥ sādhanavādī | sarvajñakāraṇabhāvāt tadabhāvavādināṃ nirdalanāt | kāryasya ca traikālikasya sambhāvanāprasādhanāt | muttkyarthināṃ ca pravṛtter avirodhāt | vādino 'pi tanmātrasādhanasyābhipretatvāt | ata eva kaḥ prastāvaḥ sarvajñasattāvivāde sphuṭībhāvasādhanasyetyādy apy anavakāśam | sarvajñaśabdena sphuṭībhāvayogyatāyā vivakṣitatvāt | tathā kāryakāraṇapratītir api sambhavaty eva | tathā hi kāminy abhyāsasantatisahacāri sambhramkāryavacodarśanam eva kāminy ākārasya tadbhāvanāyāś ca darśanam | tathābhūtakāyavaco 'darśanam eva bhāvanāyā adarśanam | evaṃ sphuṭapratibhāsasantatisahacāriviśiṣṭakāyavacodarśanaṃ sphuṭapratibhāsadarśanam | tathāvasthitakāyavaco 'darśanam eva sphuṭapratibhāsādarśanam ity asaty eva prastute 'pi pratyakṣānupalambhataḥ kāryakāraṇabhāvapratītiḥ | iyaṃ ca tathāvasthakāmātur aśarīravacanagrahaṇe tadekadeśabhūtayuvatyākārābhyāsasphuṭapratibhāsagrahaṇavyavasthā vyāvahārikeṇāvaśyaṃ svīkartavyā | anyathā cittacaityarūparasagandhasparśaparamāṇupuñjādyātmakasya kumbhakāraghaṭapradeśāder api rūpaikadeśagrāhakaṃ cakṣuḥpratyakṣaṃ na samudāyavyavasthāpakam iti sarvavyāvahārikapramāṇocchedaprasaṅgaḥ | tathā bāhyaghaṭakām ityādīnāṃ śaktikṛtasya mahato jātibhedasya sambhavād anyajātīyavyāptigrahe 'nyajātīyād buddhimadanumānam ayuktam | saṃkalpārūḍhānāṃ tu jalajvalanayuvatyākārādīnāṃ bāhyatvenādhyastānām api vijñānaikasvarūpatayaikajātīyatvam astīti bhāvanāsahitākāramātreṇaiva vaiśadyavyāptir astu ||

na ca svapne sphuṭatāvyabhicāraḥ | bhāvanāsiddhalakṣaṇayor hetvor jātibhede tatkāryayor ekatvābhimāne 'pi jātibhedasyāvaśyaṃ svīkartavyatvāt | dṛśyate hi siddhasādhyā vaiśadyajātir anapekṣya viparītabhāvanāṃ nidrāvicchede vicchidyamānā | bhāvanābhāvinī tu na vinā vipakṣābhyāsaṃ jāgrato 'pi | yad āhuḥ

svapne 'pi sphuṭatā tathaiva na tathāpy ekatvam evānayor na prākārasamatvam eva samatāṃ jāteḥ samāmaṅgati |
anyanniddhanirodhabādhyam itaradbādhyaṃ pratyatnaiḥ punar vaiśadyaṃ viparītabhāvanabalān nairghṛṇyabhede yathā ||

iti ||

yad api ghaṭādikatipayajñāne 'pi sarvajñaḥ syād ity uktam | tatrāpi

ghaṭādiprakṛtāśeṣavedane 'pi bhayaṃ bhavād dheyata yadi ko doṣaḥ so 'pi sarvajñatāṃ vrajet |
saṃsāraduḥkhamokṣāya spṛhayanto vayaṃ punar bhajema tadupāyajñaṃ sthātuṃ tadgītavartamani ||

ity uttaraṃ draṣṭavyam | tathā sattāmātre vipratipannān prati sattaiva kevalā prasādhitā | viśeṣajijñāsāyāṃ tu pramāṇopapannakṣaṇikanairātmyavādina eva sugatasya bhagavataḥ sarvajñatā | ata etad api nirastaṃ yad āha Bhaṭṭaḥ

sugato yadi sarvajñaḥ kapilo neti kā pramā |
athobhāv api sarvajñau matabhedaḥ kathaṃ tayoḥ || iti | 3

tasmāt

uktakrameṇa munirājanaye pramāyāḥ śaktir vyanakti gatim apramitāṃ kṛpāṃ ca |
anyatra tu dvayam udastam ado 'stamāne tenaika eva śaraṇaṃ sa nirātmavādī ||

iti viśeṣasiddhir apy anavadeyeti sarvam anākulam ākulādhayaḥ pare na pratipadyante | sādhane 'sminn avadye 'pi durnītidahanadagdhabuddhayaḥ punar apy etad ācakaṣate | bādhakapramāṇasadbhāvāt sarvajñasyāsadvyavahāro yuktaḥ sadvyavahārapratiṣedho vā prasādhakapramāṇābhāvād veti ||

atra vicāryate kiṃ punar asya bhagavato bādhakaṃ pramāṇaṃ pratyakṣam anumānaṃ śabdādikaṃ veti vikalpāḥ ||

na tāvat pratyakṣaṃ | pratyakṣaṃ hi kevalapradeśādau pravartamānaṃ svapravṛttiyogyam eva tatra vastu pratiṣedhati | na vastumātram | na ca sarvajñasya pratyakṣapravṛttiyogyatāsti | svabhāvaviprakṛṣṭatvāt tasya ||

syād etat | na vayaṃ pratyakṣaṃ pravartamānam abhāvaṃ sādhayatīti brūmaḥ | kiṃ tarhi | nivartamānam | tathā hi yatra vastuni pratyakṣasya nivṛttis tasyāsadbhāvaḥ | yathā śaśaviṣāṇādeḥ | yatra tu pratyakṣasya pravṛttis tasya sadbhāvo yathā ghaṭādeḥ | asti ca sarvajñe pratyakṣanivṛttiḥ | tad asyāpy abhāvaḥ kena nivāryata iti ||

ucyate | nivartamānaṃ pratyakṣam abhāvaṃ sādhyatīti ko 'rthaḥ | kiṃ pratyakṣasya yā nivṛttis tato 'bhāvasiddhiḥ, nivṛttisahitād vā pratyakṣāt, nivṛttād vā pratyakṣād iti |

nādyaḥ pakṣaḥ | saty api vastuni pratyakṣanivṛtter upalabhyamānāyā vastvabhāvaniyatatvāsiddheḥ ||

nāpi dvitīyaḥ | svābhāvena saha kasyacit sāhityānupapatteḥ | anyathā tannivṛttatvānupapatteḥ ||

na ca tṛtīyaḥ | tathā hi nivṛttāt pratyakṣād abhāvasiddhir ity asataḥ pratyakṣād ity uktaṃ bhavati | na cāsato hetubhāvaḥ sambhavati | sarvasamarthyavirahalakṣaṇtvāt tasya | na hi tac ca nāsti tena ca pratipattir iti nyāyam | ato na tāvat pratyakṣaṃ sarvajñabādhakam ||

nāpy anumānam | tad dhi trividhaliṅgajatvena trividham | tatra kāryasvabhāvayor vidhisādhanatvāt, pratiṣedhe sādhye 'navasaraḥ | na ca dṛśyānupalambhaḥ tatprabhedo vā kāryānupalabdhyādir yogyānupalambho vā parābhimato 'tra pramāṇam | sarvajñatāyāḥ svabhāvaviprakṛṣṭatvenādṛśyatvāt ||

nanu kāraṇānupalambhād eva sarvajñatāpratiṣedhaḥ sidhyati | tathā hi tatkāraṇam indriyavijñānaṃ vā mānasaṃ vā bhāvanābalajaṃ vā | bhāvanābalajam api cākṣuṣaṃ vā, mānasaṃ veti vikalpāḥ |

tatra na tāvac cakṣurindriyavijñānam aśeṣārthagrāhi | tasya pratiniyatārthaviṣayatvāt | deśāntare kālāntare ca tathaiva pratiniyamaḥ | anyathā hetuphalabhāvābhāvaprasaṅgāt | anekendriyavaiyarthyaprasaṅgāc ca | tathā ca kārikā

ekendriyapramāṇena sarvajño yena kalpyate |

nūnaṃ sa cakṣuṣā sarvān rasādīn pratipadyate ||

yajjātīyaiḥ pramāṇaiś ca yajjātīyārthadarśanam |

bhaved idānīṃ lokasya tathā kālāntare 'py abhūt || iti | 4

tataś caivaṃ prayogaḥ kartavyaḥ | buddhacakṣurnātītādiviṣayam | cakṣustvāt | asmadādicakṣurvat | acakṣur vā |

atītādiviṣayatvāt | śabdavat | iti sarvam etat śrotrādāv api draṣṭavyam | na cakṣurādiprakarṣaḥ svārtham atikramya dṛṣṭaḥ | Kārikā

yatrāpy atiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt |
dūrasūkṣmādivṛttau syān na rūpe śrotravṛttitaḥ || 5

Bṛhaṭṭīkā ca

śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhitaḥ |
puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt ||
cakṣuṣāpi ca dūrasthasūkṣmarūpopalambhanam |
kriyate 'tiśayaprāptyā na tu śabdādidarśanam || 6

na caitad vaktavyam | yadi nāmaikaikenendriyeṇa tajjñānena vā sarvasyāgrhaṇaṃ tathāpi pañcabhir indriyais tajjñānair vā svasvaviṣayapravṛttair evātiśayaprāptair bhaviṣyatīti | ekaikasyāpi niḥśeṣasvaviṣayagrahaṇādarśanāt | paracittādyatīndriyāṇāṃ grahaṇābhāvāc ca | tad evam indriyavijñānaṃ vā nāśeṣagrāhīti na prathamaḥ pakṣaḥ ||

nāpi dvitīyaḥ | tathā hi yady api tanmānasaṃ sarvārthaviṣayaṃ tathāpi na tasya svātantryeṇārthagrahaṇe vyāpāro 'sti | manaso bahirasvātantryāt | anyathāndhavadhirādyabhāvaprasaṅgaḥ | teṣām api manaso bhāvāt | pāratantrye cetndriyajñānaparigṛhītārthaviṣayatvād atītānāgatadūrasūkṣmavyavahitaparacittāder arthasyendriyaparijñānāgocarasya manasā paricchedo na prāpnotīti kathaṃ sarvajñatā ||

na ca bhāvanābalajaṃ sarvārthagrāhīti tṛtīyaḥ pakṣaḥ | tathā hi tadbhāvanābalajam api yadīndriyāśritam iti caturthaḥ pakṣaḥ, tadā so 'saṅgataḥ | indriyasya tajjñānasya ca niyataviṣayaviṣayatvapratipādanāt ||

atha bhāvanābalena tathāvidham utpannaṃ manovijñānaṃ sarvārthagrāhīti pañcamaḥ pakṣaḥ | tadānvarthatvāt pratyakṣaśabdasya tasya ca bhāvanābalāvalambino 'py anakṣajatvāt nārthasākṣātkāritvam astīti pratipādanīyam | kiṃ ca svaviṣayasīmānam anatipatyaiva prakarṣo 'pi dṛśyate | na tu sarvaviṣayatveneti | kathaṃ tenāpi sakalārthajātādivedanam | yato na kasyacid abhyāse 'py atīndriyārthadarśitvam upalabdham ||

Bṛhaṭṭīkā

ye 'pi sātiśayā dṛṣṭāḥ prajñāmedhābalair narāḥ |

stokastokāntaratvena na te 'tīndriyadarśanāḥ ||

prājño 'pi ca naraḥ sūkṣmān athān draṣṭuṃ kṣamo 'pi san |

sajātīr anatikrāman nātiśete parān api || 7

ekāvavarakasthasya pratyakṣaṃ yat pravartate |

śaktis tatraiva tasya syān naivāvavarakāntare ||

ye cārthā dūravicchinnā deśaparvatasāgaraiḥ |

varṣadvīpāntarair ye ca kas tān paśyed ihaiva san || 8

atra varṣaḥ kālaviśeṣaḥ |

evaṃ śāstravicāreṣu dṛśyate 'tiśayo mahān |

na tu śāstrāntarajñānaṃ tanmātreṇaiva sidhyati ||

jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ |

ākṛṣyate na nakṣatratithigrahaṇanirṇaye ||

jyotirvic ca prakṛṣṭo 'pi candrārkagrahaṇādiṣu |

na bhavatyādiśabdānāṃ sādhutvaṃ jñātum arhati ||

tathā vedetihāsādijñānātiśayavān api |

na svargadevatāpūrvapratyakṣīkaraṇe kṣamaḥ ||

daśahastāntaraṃ vyomno ye nāmotplutya gacchati |

na yojanam asau gantuṃ śakto 'bhyāsaśatair api |

tasmād atiśayajñānair atidūragatair api |

kiñcid evādhikaṃ jñātuṃ śakyate na tv atīndriyam || iti | 9

pratyakṣasūtre tu kāśikākāraḥ paramatam āśaṅkyāha, tan na, avagataviṣayatvād bhāvanāyāḥ | na cākasmād avagater utpattiḥ sambhavati | sarvotpattimatāṃ kāraṇavattvāt | atha pramāṇāntarāvagataṃ bhāvyate | kiṃ bhāvanayā | tata eva tatsiddheḥ | kiṃ ca tatpramāṇam | na tāvad anumānaṃ dharmādharmayoḥ pūrvam agrahaṇena tadvyāptaliṅgasaṃvedanāsambhavāt | jagadvaividhyārthāpatter api hi kim api kāraṇam astīti etāvad unnīyate | na tu kaścid viśeṣaḥ | na cānirdiṣṭaviśeṣaviṣayā bhāvanā bhavati | yogaśāstreṣv api hi viśeṣā eva dhyeyatayopadiśyante |

dhyeya ātmā prabhuryo 'sau hṛdi dīpa iva sthitaḥ | (Maitrī Up. 6,30)

ityādibhiḥ | āgamamānāt tarhi avagataṃ bhāvayiṣyate | yadi pramāṇāt tadā tata evāvagateḥ | kiṃ bhāvanayā | hānopādānārthaṃ hi vastu jijñāsyate | te ca tata eva siddhe iti vyarthā bhāvanā | kāruṇiko 'pi hi dharmāgamān eva śiṣyebhyo vyācakṣīta | na bhāvanābhedam anubhavet |

atha vipralambhabhūyiṣṭhatvād āgāmānāṃ pramāṇam āgamo na veti vicikitsamāno bhāvanayā jijñāsate | tan na | tato 'pi tadasiddheḥ | bhāvanābalapriniṣpannam api jñānam anāśvsanīyārtham eva | abhūtasyāpi bhāvyamānasyāparokṣārthavat prakāśanāt | yathā hi tair evoktam

tasmād bhūtam abhūtaṃ vā yad yad evābhibhāvyate |
bhāvanāpariniṣpattau tat sphuṭā kalpadhīḥ phalam ||
10

api ca bhāvanābalajam apramāṇam | gṛhītagrahaṇāt | yāvad eva hi gṛhītaṃ tāvad eva bhāvanayā viṣayīkriyate | mātrayāpy adhikaṃ na bhāvanā gocarayati | yogābhyāsāhitasaṃskārapāṭavanimittā hi smṛtir eva bhāvaneti gīyate | sā ca pramāṇam iti sthitam eva | na ca taduttarakālaṃ sākṣātkārijñānam udetīti pramāṇam asti | indriyasannikarṣam antareṇārthasākṣātkārasya kvacid adarśanāt | yogināṃ dharmādharmayor aparokṣapratibhāsaṃ jñānaṃ nāsti, indriyasannikarṣābhāvād asmadādivat ||

Vācapatis tu Kaṇikāyām āha | satyaṃ śrutānumānagocaracāriṇī bhāvanā viśadābhajñānahetur iti nāvajānīmahe | kin tu yadviṣayajātaṃ tad eva viśadapratipattigocaraḥ | na jātu rūpabhāvanāprakarṣo rasaviṣayavijñānavaiśadyāya kalpate |

nanu na viṣayāntaravaiśadyahetubhāvaṃ bhāvanāyāḥ saṅgirāmahe | kintu śrutānumānaviṣayavaiśadyahetutām eva | tadviṣayaś ca samastavastunairātmyam iti tadbhāvanāprakarṣaḥ samastavastunairātmyaṃ viśadayan samastavastuviśadatām antareṇa tadupapatteḥ samastavastuvaiśadyam āvahatīty uktam |

satyam uktam | ayuktaṃ tu tat | tathā hi nāgamānumānagocaratvaṃ nirātmanāṃ vastubhedānāṃ paramārthasatām | na hi te eteṣām anyanivṛttimātrāvagāhinī paramārthasatsvalakṣaṇaṃ gocarayitum arhataḥ | nāpi tadviṣayā bhāvanā | tadagrāhyam api svalakṣaṇaṃ tadadhyavaseyatayā tadviṣaya iti tadyonir api bhāvanā tadviṣayeti tatprakarṣas tadvaiśadyahetur iti cet | na | tadadhyavaseyasyāpi paramārthasattvābhāvāt | tathā hi yad anumānena gṛhyate yac cādhyavasīyate te dve apy anyanivṛttī, na vastunī |11 svalakṣaṇāvagāhitve 'bhilāpasaṃsargayogyapratibhāsānupapatteḥ ||

mā bhūt tayoḥ svalakṣaṇaṃ viṣayaḥ | tatprabhavabhāvanāprakarṣaparyantajanmanas tu viśadābhasya cetaso bhaviṣyati | kāmīnīvikalpaprabhavabhāvanāprakarṣād iva kāmātur asya kāminīsvalakṣaṇasākṣātkāraḥ | karikumbhakaṭhorakucakalaśahāriṇi hariṇaśāvalolalocane campakadalāvadātagātralate lāvaṇyasarasi nirantaralagnalalitadoḥkandalīmūlamāliṅganam aṅgane preyasitare prayaccha | sañjīvaya jīviteṣvari, patito 'smi tava caraṇanalinayor iti vacanakāyaceṣṭayor upalabdheḥ | asti ca vikalpāvikalpayoḥ kathañcit samānaviṣayateti nātiprasaṅga iti cet | satyam | sambhavaty ayam anubhavo na punar asyārthe prāmāṇyasambhavaḥ | atadutpatter atadātmanas tadavyabhicāraniyamāyogāt | atādātmyaṃ cārthasya vijñānād atirekāt | anatireke 'pi ca vijñānānām anyonyasya bhedād atādātmyāt | ekasya vijñānasyetaravijñānavedanānupapatteḥ | vijñānasvalakṣaṇaikatvābhyupagame ca tannityam ekam advitīyaṃ brahmābhyasanīyam iti kṣaṇikanairātmyābhyāsābhyupagamo dattajalāñjaliḥ prasajyeta | tan na tādātmyāt tasyāvyabhicāraḥ | nāpi tatkāryatvāt | bhāvanāprakarṣakāryaṃ khalv evan na viṣayakāryam | yady ucyeta pāramparyeṇa tatkāryam anumānavat | yathā hi vahnisvalakṣaṇād dhūmasvalakṣaṇam | tato dhūmānubhavas tato dahanavikalpaḥ, tataś cānumānam utpannam iti pāramparyeṇa vahnipratibandhāt prāpakaṃ ca vahner dāhapākakāriṇaḥ tathedam api anumānajanitabhāvanāprakarṣaparyantajaṃ pāramparyeṇārthaprasūtatayā tadavyabhicāraniyamāt tatra pramāṇam iti | tat kim anumānena vahniṃ vyavasthāpya bhāvayato yad vahniviṣayamativiśadavijñānaṃ tat pramāṇam iti | om iti brubāṇasya parvatanitambārohaṇe satīndriyasannikarṣajanmano dahanavijñānasya bhāvanādhipatyaviśadābhavijñānena saha saṃvādaniyamaprasaṅgaḥ | visaṃvādaś ca bahulam upalabhyate | lakṣaṇayogini ca vyabhicārasambhave tallakṣaṇam eva bādhitam iti viśadābham api prātibham iva saṃśayākrāntam apramāṇam | tadbhāvanāyā bhūtārthatvaṃ na tajjaviśadābhavijñānaprāmāṇyahetuḥ, vyabhicārāt | etañ ca prāsarpakasyeva saktukarkarīprāptimūlalābhamanorathaparamparāhito draviṇasambhārasākṣātkāras tathāgatasya nirātmakasamastavastusākṣātkāra ity āpatitam | sarvārthavastubhāvanāparikarmitacittasantānavartivijñānaṃ pratyālambanapratyayatvam arthamātrasya |

tathā ca tadutpatteḥ tadavyabhicāraniyama iti cet | na | arthasya hy ālambanapratyayatvavijñānaṃ pratīndriyāpekṣatvena vyāptam | tac cāsmāt svaviruddhopalabdhyā vyāvartamānam ālambanapratyayatām apy arthasya nivartayati | na khalv indhanaviśeṣo dhūmahetur iti vināpi dahanaṃ sastreṇāpi saṃskārair dhūmam ādhatte | tadādhāne vā samastakāryahetvanumānocchedaprasaṅgaḥ | bhāvanāyāś ca bhūtārthāyā arthānapekṣāyā eva viśadavijñānajananasāmarthyam upalabdhaṃ kāmāturādivartinyā iti bhūtārthāpi tannirapekṣaiva samartheti nārthasyālambanapratyayatvaṃ śakyāvagamam | api ca ālambanapratyayāpi ta evāsya kṣaṇā yujyante, ye tasya purastāt tanā avyavadhānās tathā ca ta evāsya grāhyā na punaḥ pūrvatarāḥ | tatkālā anāgatāś ceti na sarvaviṣayatā | atha dṛśyamānā dhātutrayaparyāpannāḥ prāṇabhṛto janmāntaraparivartopāttātītānāgataskandhakadambakopādānopādeyātmāna iti taddarśanaṃ dṛśyamānatādātmyena tadviśeṣaṇatayātītānāgatam api gocarayati | na cāsmadādidarśanasyāpi tathātvaprasaṅgaḥ, rāgādimalāvṛtatvāt | tasya ca bhagavato nirmṛṣṭanikhilakleśopakleśamalaṃ vijñānamanāvaraṇaṃ paritaḥ pradyotamānam ālambanapratyayaṃ sarvākāraṃ gocarayet | tasya ca sākṣāt paramparayā ca kathañcit sarveṇa sambandhād deśakālaviprakīrṇavastumātraviśiṣṭasvabhāvatayā tathaiva gocarayet | na caitat sarvagrahaṇam antareṇeti sarvaviṣayam asya vijñānam anāvaraṇaṃ siddham |

tad anupapannam | vicārāsahatvāt | tathā hīyam ālambanapratyayasya sarvaviśiṣṭātmatā bhāvikī na vā | bhāvikī cet | na tāvat sarvasminn ālambanapratyaye caikā sambhavati | ekasyānekavṛttitvānupapatteḥ | nānā cet | ālambanapratyayāś ca sarve ceti tattvam | tathā ca na sambandha iti na tadgrahaṇe sarvagrahaṇam | vikalpāropitatayā tv avikalpakaṃ samastavastuviṣayaṃ sarvatra pratīyata iti subhāṣitam | svālambanapratyayamātragocaram evāvikalpakaṃ samastavastuviśiṣṭālambanādhyavasāyajananam tenādhyavasāyānugatavyāpāram avikalpakam api samastavastuviṣayaṃ bhavati | yad āha

vyavasyantīkṣaṇād eva sarvākārān mahādhiyaḥ | 12

iti cet | atha katipayavastvālambanānubhavasya kutastya eṣa mahimā yataḥ samastavastvavasāya iti | rāgādyāvaraṇavigamād iti cet | tarhi yathāvad vastūni paśyet | na punar asmād apārthatvam asyeti | tad ayuktaṃ vikalpanirmāṇakauśalam asya yujyeta | tattvāvarakatā hi sulabhamalānāṃ kleṣādīnāṃ na punarvikalpanirmāṇapratibandhatā | tasmād bhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābham api saṃśayākrāntatvād apramāṇam apratyakṣaṃ ceti sāmpratam ||

yad api sadarthaprakāśanaṃ buddheḥ svabhāvo 'sadarthatvaṃ cāgantukam iti, asati bādhake sadarthatvam eveti, tad ayuktam | anumitabhāvitavahniviṣayaviśadābhajñānaprāmāṇyaprasaṅgāt tadvidhasya kvacid bādhadarśanād aprāmāṇyam ihāpi samānam | anyatrābhiniveśāt | tad iha yadi viśadābhavijñānahetutvaṃ bhāvanāyā viśeṣaṇatrayayogena sādhyate, tataḥ siddhasādhanam | bhavatu tathāgatas tathābhūtavijñānavān | na tv etad vijñānam asya pratyakṣam apramāṇatvāt | tathā cāpakṣadharmatayā hetor asiddhatā | prasiddhadharmaṇo dharmiṇo 'jijñāsitaviśeṣatayā anumeyatvābhāvāt | atha pratyakṣavijñānahetutā bhāvanāyāḥ paraṃ pratyasiddhā sādhyate, tathā ca sati sādhyaviparyayavyāpter viruddhatā hetoḥ, viśeṣaṇatrayavatyāpi bhāvanāyā viśadābhabhrāntavijñānajanakatvāt | dṛṣṭāntasya ca sādhyahīnatvāt | yadā ca bhūtārthabhāvanājanitatve 'pi nāsya prāmāṇyam abhūtārthatvāt, tadā yad ucyate,

nirupadravabhūtārthasvabhāvasya viparyayaiḥ |
na bādhā yatnavattve 'pi buddhes tatpakṣapātataḥ || 13

iti | tad anupapannam | bhūtārthatve 'pi hi buddheḥ tatpakṣapātitā bhūtārthaiḥ pratipakṣair bādho na bhavet | abhūtārthā tv iyaṃ sātmībhāvam āpannāpy ātmātmīyadṛṣṭir iva sambhavadbādhā | tasmāt pratipakṣavivṛddhimātram | na tv ātyantikī vivṛddhiḥ sambhavati | yayā samūlakāṣaṃ kaṣitā doṣā na punar udbhaviṣyanti | ata evāsthirāśrayatve 'pi apunaryatnāpekṣatve 'pi asya nātyantikī niṣṭhā sambhavati | ātmātmīyadṛśa iva virodhipratyayasambhavāt | tatsambhavaś cābhūtārthatvāt | śrutānumitaviṣayaṃ tu pratyakṣaṃ na sambhavaty eva | tayoḥ parokṣarūpāvagāhitvāt | pratyakṣasya ca tadviparītatvāt | tadgatabhūtābhūtārthānuvidhāyitvena svaviṣaye śrutānumānajñānāpekṣayā prāmāṇyānupapatteś ca ||

tat siddham etat bhūtārthabhāvanāprakarṣaparyantajavijñānam apratyakṣam arthe 'prāmāṇyāt | yad apramāṇaṃ tad apratyakṣam arthe | yathā kāmātur asya kāminīvijñānam | apramāṇaṃ ca tat | nitāntaviśadābhatve sati bhāvanāprakarṣajatvāt | yan nitāntaviśadābhatve sati bhāvanāprakarṣajaṃ vijñānaṃ tad apramāṇam |

yathānumitabhāvitavahniviśadavijñānam iti | samānahetujatvaṃ samānarūpatayā vyāptam | yad āha

tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ 14

iti | tad asya prāmāṇyaṃ nivartamānaṃ tulyahetujatvam api nivartayati | na caiṣa bhūtārthabhāvanāprakarṣaparyantajo 'nindriyasannikṛṣṭānumitabhāvitavahnivaiśadye ca nirātmakasamastavastuvaiśadye ca viśiṣyate | na ca rāgādyāvaraṇaviraho viśeṣaḥ | na khalv ete kambalādivad āvarakā vijñānasya | kiṃ tu tadākṣiptamanā vividhaviṣayabhedatṛṣṇādiparipluto na śaknoti bhāvayitum iti bhāvanādaramātra eva tadvirahopayogaḥ | asti cehāpi śiśirabharasambhṛtajaḍimamantharatarakāyakāṇḍasyānumitavahnibhāvanābhiyoga iti na hetubhedataḥ pratibandhasiddhiḥ | na caikapārthivāṇusamavāyikāraṇajanmabhir abhinnauṣṇyāpekṣaikavahnisaṃyogāsamavāyikāraṇair gandharasarūpasparśair nānāsvabhāvair vyabhicāraḥ | sāmarthyavaicitryād ekatve 'pi pārthivasya paramāṇoḥ | tadvaicitryaṃ ca kāryavaicitryopalambhāt | tac ca nityasamavetaṃ nityam, kāraṇasāmarthyaprakrameṇa ca pārthivāvayavini kārye jāyata iti avadātam | pariśiṣṭaṃ tu granthavyākhyānasamaye vyākhyāsyāmaḥ | tadāstāṃ tāvat ||

trilocanas tu nyāyaprakīrṇake prāha | iha kila duḥkhasamudayanirodhamārgākhyānyāryāṇāṃ satyāni catvāri | teṣām satyānāṃ svarūpasākṣātkārijñānaṃ yogipratyakṣaṃ | tatra duḥkhaṃ phalabhūtāḥ pañcopādānaskandhāḥ | tac ca svarūpato jñātavyam | ta eva hetubhūtāḥ samudayaḥ | sa ca prahātavyaḥ | niḥkleśāvasthā cittasya nirodhaḥ | sa ca sākṣātkartavayaḥ | tadavasthāprāptihetur nairātmyakṣaṇikatvādyākāraś cittaviśeṣo mārgaḥ | sa ca bhāvayitavya iti saugatamatam |

atrocyate | mārgas tāvat pramāṇapariśuddho na bhavatīty uktaṃ prāk | ato 'bhūtaviṣayasya vikalpasyābhyāsād asatyārthavijñānaṃ syān na saṃvādi | api ca pramāṇapariśuddhamārgavādī śākyaḥ pramāṇaṃ pṛṣṭaḥ san sattvākhyaliṅgajaṃ vikalpaṃ brūyāt | tato yāvad vikalpena darśitarūpaṃ tat sarvam asat | śabdasaṃsṛṣṭatvāt | tasmiṃs ca bhāvyamāne sattve bhāvakasya vikalpakasya bhāvanopahite viśadābhatve śabdasamsṛṣṭagrāhyanimittaṃ vikalpakatvaṃ nivartate | tadvyāvṛttau grāhyam api śabdasaṃsṛṣṭaṃ nivartate | ato nirvikalpakam api yogijñānaṃ nirviṣayaṃ prasaktam | yat tu pāramārthikaṃ vastvātmakaṃ na tatpramāṇapariśuddham | śuddhau vā bhāvanayā | bhāvyasya sākṣādvijñātatvāt | na cānyasmin śabdasaṃsṛṣṭe bhāvyamāne sphuṭam anyad rūpaṃ bhavati | śokātur asyāpi niruddhendriyavyāpārasya tanayabhāvanāyāṃ mitrādipratibhāsaprasaṅgāt |

kṣaṇikatve bhāvye samāropite vāstavaṃ kṣaṇikatvam eva yogivijñānapratibhāsīti cet | na | satyāsatyayor ekatvābhāvātmake hi bhede 'satyabhāvane 'pi yadi satyapratibhāsaḥ, tarhi satyatanayābhyāse 'pi śabdasāmyād abhedinas tanayasaṃjñakasya kasyacid aparasya svarūpapratibhāsaprasaṅgaḥ | tasmād abhūtaviṣayābhyāsaṃ nirvikalpakam api saṃvādān na pramāṇam iti na sarvajñasiddhiḥ |

api ca bhāvyasya vastunaḥ punaḥ punaś cetasi niveśanam abhyāsaḥ | sa ca brahmacaryeṇa tapasā sādaraṃ dīrghakālaṃ nirantaramāsevito dṛḍhabhūmir asphuṭākārasya vikalpasya sphuṭābhatvajanana iṣṭaḥ | sa kṣaṇikatvanairātmyavādinā draḍhayitum aśakyaḥ | tathā hi bhāvyagrāhī yādṛśo vikalpa utpannas tādṛśa eva niranvayaṃ nirudhyate | tasmiṃś ca niruddhe punaḥ punar utpadyamānaḥ pratyayas tādṛśa evāpūrva utpadyate | tad anena paryāyeṇa kalpasahasre 'py apūrvotpatter aviśeṣān na tajjanyaḥ saṃskāro 'bhyāsa utpadyate | etena viśiṣṭavijñānotpādo 'bhyāso vyākhyātaḥ | niranvayaniruddhaṃ hi pūrvapūrvavijñānaṃ katham uttarāvasthāntaraṃ viśiṣtaṃ janayet | sarvathā kramabhāvibhiḥ pratyayair avasthitam eva rūpaṃ śakyaṃ saṃskartum | anavasthitaṃ tu svotpādavyayayogimātram ity aviśiṣṭaṃ syāt | tasmāt pratyāvṛttibhāvyavastupratyayajaḥ saṃskāro vyutthānapratyayasaṃskāravirodhī yasyāsti tasyaivātmanaḥ prakṛṣṭo 'pi bhāvyasākṣātkāripratyayahetur iti yuktaṃ paśyāmaḥ | kiṃ ca cittam ekāgraṃ vyavasthāpayituṃ vikṣepatyāgārtham abhyāso 'nuṣṭhīyate | na ca kṣaṇikavādināṃ vikṣiptaṃ cittam asti | pratyarthaniyatatayā sarvasya vittaikāgratvāt | tathā hi yadi sākāraṃ vikalpavijñānaṃ svapratibhāsaniyatatvāt ekāgram eva tat kathaṃ vikṣipyate | atha nirākāraṃ tathāpi vikalpakaṃ prati vikalpyaṃ bhinnam eva | na tu sarvavikalpānāṃ vikalpyam asti | tato nirākāram api vijñānaṃ niyatālambanatvād ekāgram eva, na vikṣiptam | sarvathā nāsti kṣaṇikavādinām ekam anekārtham avasthitaṃ cittaṃ yad ekāgraṃ kartum iṣyate | tad evam abhyāsānupapatter asarvajñavatyāṃ cittasantatau na ca vijñānaviśeṣaḥ sarvajñaḥ sidhyatīti ||

nyāyabhūṣaṇakāras tv āha | sarvajñānānāṃ nirālambanatve saṃvedamātratve ca yogītarapratyayayoḥ ko viśeṣaḥ | śuddhāśuddhatvam iti cet | bhavatu nāmaivam | tathāpi caturāryasatyādiviṣayatvam ayuktam | na hi svātmamātravedanena caturāryasatyādikam sākṣātkṛtam iti yuktam, atiprasaṅgāt.

tadākāratvena tadviṣayatvam iti cet, tat kim idānīṃ sautrāntikamatam abhyupagataṃ satyam | tathāpy atītānāgataviṣayatvaṃ katham | na hy asataḥ kaścid ākāro 'sti | dṛṣṭaśrutānumitākāraś ca yadi bhāvanābalataḥ spaṣṭa evāvabhāti, tathā ca sati bhrāntam eva yogipratyakṣaṃ syāt | avidyamānasya vidyamānākāratayā pratibhāsanāt, svapnavat | tathā 'visaṃvāditvān na bhrāntam | na | anumānajñānasya bhrāntatve 'pi avisaṃvāditvābhyupagamāt |

atha bhrāntasyāpi saṃvāditvena prāmāṇyam | tathāpi pratyakṣalakṣaṇasyābhrāntatvaviśeṣaṇaṃ virudhyate | na cāvisaṃvāditvam api tvanmate yuktam | yataḥ prāpyārthadarśakatvaṃ vā, pravṛttiviṣayopadarśakatvaṃ vā, avabhātād arthakriyāniṣpattir vā bhavatām avisaṃvāditvam abhipretam | na caitad atītādyarthajñāne sambhavati | vartamānārthajñānasyāpi kṣaṇikatvapakṣe nopapadyata eva | tasmāt saugatānāṃ yogipratyakṣopavarṇanam ayuktam eveti ||

kiṃ cedam api vaktum ucitam | yady anumānapūrvakam artheṣu bhāvanābalajajñānam āśvāsabhājanaṃ, tadāstāṃ tāvad anumānapauruṣapratyāśā | pratyakṣeṇāpi cakṣurdahanādikaṃ gṛhītvā bhāvanāprakarṣaparyante jātaṃ sthirataraṃ tadākāravijñānaṃ syāt, yāvan na viparītabhāvanābhiyogaparyantaḥ | astaṃ gataś ca tadviṣayo 'vasthānataraprāpto veti kathaṃ pramāṇopanītavastugocaratve 'pi saṃvādāśvāsaḥ | api ca yadā hālika eva havyāśanam anumāya bhāvanayā sphuṭayet, tadā na tadyogijñānaṃ paramārthaviṣayābhāvād iti pratyakṣāntaraprasaṅgaḥ |

kiṃ ca tadyogijñānam indriyajñānād bhinnam abhinnaṃ vā | abhedapakṣe na yogijñānaṃ nāma pratyakṣeṇa bhinnam indriyajñānenaiva saṅgrahāt | na ca bhāvanopaskṛtasantānasya tathodayād bhedavyavasthā | rasāyanādisaṃskārāpekṣayāpi pratyakṣāntaravyavasthāprasaṅgāt | bhedapakṣe ca bhāvanāsambhavaṃ jñānaṃ kṣaṇikasākṣātkāri | indriyajñānaṃ ca syairyagrāhīti sādhvī siddhiḥ | indriyajñānasyāpi tadavasthāyām asthairyagrhaṇe kṛtaṃ yogijñānena | na ca tasyākasmikaḥ kṣaṇikatvāvabodhaḥ | bhāvanodbhūtavaiśadyasya hi tadbodhaḥ | na cendriyajñānasya bhāvanā | api tu manovijñāne | tām antareṇāpi sākṣāt kriyālābhe ca bhāvanāvaiyarthyam iti kāraṇābhāvād eva sarvajñapratihatiḥ ||

atrābhidhīyate | yat tāvat sarvapadārthasaṃvedanasya kāraṇaṃ kim indriyajñānam ityādi valgitaṃ tatra bhāvanābalajaṃ manovijñānam eva sarvapadārthagrāhīti pañcama evāsmākaṃ pakṣaḥ | ataḥ pakṣāntarabhāvino doṣā anubhyupagamapratihatāḥ | yac cāsmadabhyupagate pañcame pakṣe dūṣaṇam uktam, anarthatvāt pratyakṣaśabdasya, tasya ca bhāvanābalāvalambino 'py anakṣajatvān nārthasākṣātkāritvam astīti, tad asaṅgatam | tathā hi pratyakṣaśabdasya tāvad akṣāśritatvaṃ vyutpattinimittam arthasākṣātkāritvaṃ tu pravṛttinimittam iti pratipāditam | na ca bhāvanābalāvalambino manovijñānasyānakṣāśritatve 'py arthasākṣārkaraṇe kaścid asti śaktipratighātaḥ | yathā hi cakṣurindriyaṃ svasāmarthyān atikrameṇa yogyadeśastham artham apekṣya svavijñānajanane pravartate, tathā sarvāvidyāparipanthibhūtārthabhāvanāsahitaṃ mana indriyam api yogyadeśastham arthaṃ prāpya svavijñānajanane pravartiṣyate | aprāpyakāritāyā ubhayoḥ sādhāraṇatvāt | arthavattāyāś ca manaso 'pi tadānīm iṣṭatvāt | pṛthagjanasya tu na tādṛśī śaktiḥ, yato netraśrotravanmano 'pi tādṛṅmaryādayā yogyadeśastham arthasahakāriṇam āsādya vedanam utpādayet, sarvāvidyonmūlakasya bhāvanāviśeṣasya sahakāriṇo 'bhāvād iti nātiprasaṅgaḥ | tadavasthāyāṃ tu śrutinayanayor iva manaso 'pi kiyaddūreṇa viṣayasannidhivyavasthitika eva pramātuṃ kṣamaḥ | kevalam etāvad ucyate | yāvat tena śakyam adhigantuṃ svākārārpaṇasamarthaṃ sahakāri vastu tāvad itarajanāsādhāraṇaṃ truṭyadrūpatayā tasya gocarībhavatīti | ata evārthākāro vastuto na bhāvanāmātrajanita iti na visaṃvādaśaṅkāpi | bhāvanayā punas tadīyasantāne netra ivāñjanaviśeṣeṇa śaktir atiśayavatī kācid arpitā yatparajanāsādhāraṇadarśanam asya | tasmād anakṣajatve 'pi amnovijñānasyārthasākṣātkāritvaṃ sambhavati |

nanu manaso bahirasvātantryam | anyathāndhabadhirādyabhāvaprasaṅgāt | uktaṃ ca yogināṃ dharmādharmayor aparokṣapratibhāsaṃ jñānaṃ nāsti | indriyasannikarṣābhāvād asmadādivad iti |

api ca arthasya hy ālambanapratyayatvam indriyāpekṣatvena vyāptam | tac cāsmāt svaviruddhopalabdhyā vyāvartamanam ālambanapratyayatām api tasya nivartayati | na khalv indhanaviśeṣo dhūmahetur iti vināpi dahanaṃ sahasreṇāpi saṃskārair dhūmam ādhatte | tadādhāne samastakāryahetukānumānocchedaprasaṅgaḥ | na ca bhāvanābalena kasyacid atīndriyadarśitvaṃ sarvajñatvaṃ vā dṛṣṭam iti cet |

atrocyate | manaḥśabdena tāvad asmākam anakṣajaṃ vijñānam evābhipretam | na cāsminn andhabadhirādyabhāvaprasaṅgaḥ | sarvāvidyāpratipakṣabhūtārthabhāvanālakṣaṇasya sahakāriviśeṣasyāndhādīnām abhāvāt | indriyasannikarṣābhāvād iti tv arthasākṣātkāritvamātrāpekṣayā sandigdhavyatirekitve anaikāntikī kāraṇānupalabdhiḥ | asmadvidhārthasākṣātkāritvāpekṣayā punaḥ siddhasādhanam ||

asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatva-darśanād anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta |

tasmād vyabhicāradarśanaṃ vyāptiśaithilyād eva | sati ca vyāptiśaithilye śaṅkāpi nyāyād āpatantī kena pratihanyate | ulūkādīnāṃ bhinnajātīyatvād ālokābhāve 'py arthasākṣātkāritvam astv iti cet | tarhi bhagavato 'pi bhūtārthabhāvanāprakarṣaparyantamahāpralayavāyunā nirastānādyāvipakṣasya saṃsārakūpapatitebhyaḥ prāṇibhyo 'sty evādbhūtavaijātyam iti yuktam asyāvidyāpratipakṣabhāvanātiśayasahitātmakāntarapratyayād ālambanapratyayāc ca sākṣādutpannasyendriyam antareṇārthasākṣātkāritvam | ataḥ kāraṇānupalabdhiḥ kāśikākārasya vyāpakaviruddhopalabdhiś ca vācaspateḥ sandigdhavyatirekitvād anaikāntikī | sandigdhavyatirekitvaṃ tu dūṣaṇam asmadīśvaradūṣaṇe prasādhitam ||

tasmāt sādhāraṇakarmanirjātānām asmadādīnām arthasākṣātkāritvam indiryāpekṣatvena vyāptam iti siddhasādhanam | prasiddhānumānasya ca na kṣatir dṛśyatvopādher dhūmādeḥ pratyakṣānupalambhato vyāptigrahaṇāvirodhāt | sāṃsārikāgocarārthasākṣātkāritvamātrāpekṣayā tu sandigdhavyatirekitvam | adṛśyasya pratyakṣānupalambhābhyāṃ kenacid vyāptigrahaṇāyogāt | viparyaye bādhakapramāṇasya cāsambhavād iti | na cātīndriyadarśitvaṃ sarvajñatvaṃ vādarśane 'pi niṣeddhuṃ śakyate, adṛśyānupalambhato niṣedhāyogāt | kāraṇānupalambatas tanniśedha iti cet | kāraṇābhāvo 'pi adarśanamātrato na sidhyatīti tadavasthaḥ paribhavaḥ ||

yad api kāśikākāreṇābhihitam, atha pramāṇāntarāvagataṃ bhāvyate, kiṃ bhāvanayā, tata eva tatsiddher iti | tad apy asaṅgataṃ | pramāṇāntaraṃ hy anumānam | na ca caturāryasatyasvarūpe vastutattve niścite sākṣātkāram antareṇa kleśajñeyāvaraṇakṣatir iti svārtham api tāvad bhāvanā yuktimatī | tattvasākṣātkāriṇi ca cittasantāne sati śakyasākṣātkriyam idam ity anye 'pi niścayānantaraṃ sākṣātkriyāyai pravartyante, tadupadiṣṭasvargasādhanaṃ cārthabhāvanayānusarantīti svargāpavargalakṣaṇaparārthasiddhaye ca bhāvanā saphaleti | anyathā tattvāsākṣātkāriṇo lokānatikrāntasya vacanam anādeyam eva syād iti kva parārthavārtāpi | yac ca kiṃ ca tatpramāṇam ityādy ārambhya tasmād bhūtam abhūtaṃ vety etatparyantena dharmādharmayor anumānāpravartanam uktam, tatra dharmādharmaśabdena kim abhipretam | yadi kṣaṇikanirātmakavastu tattvam, tadā tasya pratyakṣeṇāniścaye 'pi yathā viparyaye bādhakapramāṇabalena vyāptisaṃvedanaṃ tathā kṣaṇabhaṅgasādhanāvasare vyavasthāpitam | atha vastūnāṃ svargādisādhanatvam abhipretam, tadā tadviṣayaparijñānāprasādhane 'pi nāsmākaṃ kācit kṣatiḥ | saparikarasaṃsāranirvāṇaparijñānenaivopayuktasarvajñaprasādhanāt | yad āhuḥ: heyopadeyatattvasyetyādi (PV I 217a) |

yad api, api ca bhāvanābalajaṃ gṛhītagrahaṇād apramāṇam ity uktam, tatra gṛhītaṃ nāma pratyakṣeṇānumānena vā | pramāṇāntarasyābhāvāt | na tāvat pratyakṣaṃ kṣaṇikatvādāv arvācīnasya kasyacid asti | anumānena caikavyāvṛttiviśiṣṭe vastutattve 'vasite 'pi sarvātmanā spaṣṭavastutattvasākṣātkāri pratyakṣaṃ na gṛhītagrāhi, anumānena vastutattvāsparśanāt | na ca taduttarakālam ityādi tu kāraṇānupalabdhidūṣaṇaprastāve prativyūḍham iti |

yad api vācaspatinā satyam ityādinā punaḥ punar uttarottaram āśaṅkya tat kim anumānena vahniṃ vyavasthāpyetyādinā bhāvanābalajasyānumānapūrvakatve visaṃvādam upadarśyopasaṃhṛtam, tan na bhāvanāyā bhūtārthatvaṃ tajjaviśadavijñānaprāmāṇyahetuḥ, vyabhicārād iti | tad asaṅgatam | tathā hy ayaṃ vahniviṣaye 'numānapūrvakabhāvanābalataḥ spaṣṭavahnipratyayaḥ kiṃ vahner apy utpannaḥ, tathābhūtabhāvanāmātrād eva vā |

parathampakṣe visaṃvādaś ca bahulam upalabhyate iti yad uktaṃ tad durbhāṣitam | sākṣād arthād utpannasyāpi visaṃvādasambhave 'nyasyāpi pratyakṣasya hastakatyāgaprasaṅgāt |

dvitīyapakṣe tu bhāvanāprakarṣamātrajasyārthād anutpannasya bahulaṃ visaṃvādopalambhe 'pi bhāvanārthābhyāṃ sākṣād utpannasya yogipratyakṣasyāpi visaṃvādasambhava iti sthavīyasī bhrāntiḥ |

nanu yadīndriyaṃ vināpi bhāvanārthābhyāṃ yogijñānam utpadyate, tarhi parvate bhāvanāvahnibhyāṃ vahnijñānam utpadyatām avisaṃvādi | visaṃvādaś ca bahulam upalabhyata iti cet | na | sākṣād vahner utpāde sati visaṃvādābhāvāt | kevalam utpāda eva durāpaḥ | na hi vayaṃ pramāṇadṛṣṭavastubhāvanāsahitaṃ mana indiryam arthasvarūpagrāhijñānaṃ janayatīti brūmaḥ, api tv asaddṛṣṭilakṣaṇāvidyāparipanthikṣaṇikanairātmyalakṣaṇasarvavastutattvabhāvanāsahitam | na ca vahnitvaṃ sarvavastutattvam, kiṃ tu kṣaṇikanairātmyam eveti kṣaṇabhaṅgaprasādhanataḥ pratipāditam iti | kiṃ ca svamanīṣāparikalpitaḥ khalv ayam anumitabhāvitavahniviṣayaviśadaḥ pratyayaḥ | na punar asya loke sambhavaḥ | tathā hi niṣprayojanam anunmatto na kaścid bhāvayati | prayojanaṃ ca śiśirabharamanthakāyakāṇḍasyāpi dāhādimātram eva, tac cānumitenaiva vahninā taddeśopasarpaṇāt sidhyati | anupasarpaṇe bhāvānāvaiyarthyam | purastāt tu bhāvite parisphurati tadathāpekṣayā bhrāntiḥ prāsarpakasyevetyādy upahāsyam apy asya kṣatātmano durnītipūtigavībhakṣaṇādhmātajaradgomāyor udgāra iva satām asahyaḥ |

yad api tato 'nantaramāśaṅkyārthasyālambanapratyayatvam indriyāpekṣitvena vyāptam iti prasādhitam, tatpūrvam eva pratyuktam | tathā bhāvanayās cetyādyāśaṅkyārthasyālambanapratyayatvam aśakyāvagamam iti yad uktaṃ tad apy asambaddham |

cakṣurindriyasyāpy artham antareṇa dvicandrakeśoṇḍukādau viśadabhrāntajñanajananasāmarthyam upalabdham ity arthasahitam api kevalam eva samartham | ato ghaṭāder apy ālambanapratyayatvam aśakyāvagamam iti indriyapratyakṣam api pratihataṃ syād iti | tathāpi cālambanapratyayāpi ta eva yujyanta ityādir na punar vikalpanirmāṇapratibandhateti paryanto vyarthaḥ | asmābhir evaṃvidhasya prastute 'nabhyupagatatvāt | ata eva tasmād bhāvanāprakarśamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābham api saṃśayākrāntatvāt, apramāṇam apratyakṣaṃ ceti sāmpratam ity upasaṃhāro 'pi dhikkāraḥ | sarveṣām eva hetūnām asiddhatvāt | bhāvanābalajasyārthād apy utpatter indriyapratyakṣavat | sadarthaprakāśanaṃ buddheḥ svabhāva ityādy asmākam api manoharam | bhāvanāyāś ca sāmānyena sphuṭābhajñānahetutvaṃ sādhyate | pramāṇopannacaturāryasatyaviṣayaniṣṭhāyāṃ tu sāmarthyāt pratyakṣapramāṇahetutāpi sādhyate | ata eva kāminīpratibhāsasyāpramāṇatve 'py apratyakṣatve 'pi sphuṭābhatvasya sādhyadharmasāmānyasya sambhavāt na viruddho hetuḥ | nāpi dṛṣṭāntasya sādhyaśūnyateti | na ca nairātmyadṛṣṭiḥ sambhavadbādhā, arthād utpatter abhūtārthatvābhāvāt |

śrutānumitaviṣayaṃ pratyakṣaṃ na sambhavatīty apy ayuktam | āgamānumānayor dvividho viṣayaḥ grāhyo 'dhyavaseyaś ca | tatra grāhyaḥ svākāraḥ, adhyavaseyas tu pāramārthikavastusvalakṣaṇātmā | asya ca parokṣatve 'numānasāmagrīsambhave 'numānaviṣayatvam, pratyakṣasāmagrīsambhave ca krameṇa pratyakṣaviṣayatvaṃ dṛṣṭam eva | tat siddham ityādyupasaṃhāro 'pi paryākula eva | apramāṇatvād iti hetuś ca prathamo 'siddhaḥ | bhāvanābalajasyārthād apy utpatteḥ, pramāṇaśaktisambhavāt, indriyapratyakṣavat | bhāvanābalajatvād iti dvitīyas tu sandighavyatirekitvād anaikāntikaḥ | tathā yathānumitabhāvitavahniviṣayaviśadajñānam iti dṛṣṭānto 'py asambhavīti pratipāditam | bhavatu vā, tathāpi yogijñānasya tena saha tulyahetutvam asiddham | tad dhi pramāṇadṛṣṭavastubhāvanāmātrajam | yogijñānaṃ tv avidyāpratipakṣasarvavastutattvabhāvanāviṣayābhyām utpannam iti mahāntam api viśeṣam asau durmatiprapātapatito nāvagāhata ity upekṣaṇīyaḥ ||

nyāyaprakīrṇe tu mārgas tāvat pramāṇapariśuddho na bhavatīty uktaṃ yat, tat tatprasādhakapramāṇenaiva prayuktam |

yac cāpi cetyādy ārabhya yogijñānaṃ nirviṣayaṃ prasaktam ity uktam tatra keyaṃ nirviṣayatā nāma | kiṃ vikalpākāranivṛttau nirākāratā, arthākārād visadṛśākāratā, atha tadākāratve 'pi tadvastusaṃsparśitā |

na tāvat prathamaḥ pakṣaḥ kṣamaḥ | jñānasya nirākāratānupapatteḥ |

nāpi dvitīyaḥ | kāminyādibhāvanāyās tadākārasyaiva viśadasya darśanāt |

na ca tṛtīyaḥ | arthasamarpitākārasaṃsparśam apāsyānyasyārthasaṃsparsasyāyogāt |

tathā coktam:

arthena ghaṭayatyenām |
15

ityādi

tayoś caikatvenādhyavasāyād bāhya eva pravṛttinivṛttī, vyāvahārikasya sphuṭībhāvo 'pi bahirabhimatasya paryante vikalpopādeyakṣaṇasyaiva sphuṭasyodayaḥ | tāvataiva sa viṣayas tena sākṣātkṛta iti vyavahāraḥ kevalam arthād apy utpattau | anyathā vyabhicārād aprāmāṇyam | na ca vikalpopadarśitam api rūpam avastu jñānātmakatvāt | anātmakatve prakāśāyogāt | tadbhāvanaiva cārthabhāvanā, tatsphuṭībhāva eva bāhyasphuṭībhāvaḥ, prakārāntareṇa bāhyasparśāyogāt | etena yat pāramārthikam ityādi na sarvajñasiddhir itiparyantaṃ prayuktam |

yac cāpi cetyādi na yuktaṃ paśyāma itiparyantena dūṣaṇam uktam, tad apy asaṅgatam | tathā hi yādṛśa eva bhāvyagrāhī pratyayaḥ prathamo niranvayo niruddhas tādṛśa evāpara utpadyata iti niyamaniścayakāraṇaṃ na kiñcid asti caṇḍadevatāsparśād anyat, kṣaṇikatvād iti cet | nanu kṣaṇikatvaṃ sthāyitayā virudhyate na visadṛśotpādena, tad dhi prācīnaṃ niranvayanirodhe yathā sadṛśakṣaṇāntaram ārabhate tathā svahetugatasāmarthyayogāt kāryotpādānumeyād yadi viśeṣaleśaviśiṣṭaṃ kṣaṇāntaram utpādayati, tadā na kācit kṣatiḥ | na hi bhavata iva bhāvasyāpi kṣaṇikatāyāṃ pradveṣo nāma | tasmān na kṣaṇikatvottaraviśiṣṭakṣaṇajanakatvayor virodha iti nāpārthako 'bhyāsaḥ |

yac cedaṃ kiñcetyādinā kṣaṇikatve cittam avikṣiptam āveditam, tad apy asādhu | nairātmyāditattvaparāṅmukhasya sarvasyaiva vikṣiptatvāt | bhāvanābalena tattvasākṣātkāriṇaḥ samāhitatvāt | atha ca tattvasākṣātkriyālābhāt grāhakākārāvagrahasambhavāt ca vyāvahārikam api vikṣiptam asti cittam | yato mamaiva doṣakṣayo bhāvīti mārgāmyāsapravṛttir abhyāhateti | paramārthataḥ prāpyādīnām abhāve 'pi tatsaṃkalpasyaivānādyavidyāprabhāvitasya sarvatra pravartakatvāt | ata eva mārgasatyābhyāsāt siddhaḥ sarvajñaḥ |

nyāyabhūṣaṇasyāpi yogācārāpekṣayā dūṣaṇam aprastutam | bahirarthābhyupagamenaiva sādhanaprakramāt | yac coktam tathāpy atītānāgataviṣayatvaṃ katham, na hy asataḥ kaścid ākāro 'stīti, tad etat prastāvān avagāhanaphalam | upayuktasarvajñādhikāreṇa hi sarvakṣaṇikanirātmakavastubhāvanopakṣepaḥ, na sarvasarvajñāpekṣayā | tato 'tītānāgatam apratīyamānam api na bādhakam | tāvataiva duḥkhanirodhasiddheḥ | parasmai ca kṣaṇikatvādiniṣṭhakasya deśanāvatārāt | na ca sarvasarvajñahastakatyāgaḥ | tathā hi caturāryasatyasākṣātkāraprāptau nirāvaraṇāntaḥkaraṇasya kāruṇyātiśayāt sarvākāraparārthaparatayā sakalagocaracāriṇi cetasi ciravirūḍhotsāhasya tādṛgupāyaviśeṣādhigamo bhavaṣyati, yam anutiṣṭhatas tadutpattim antareṇāpi devatādhipatyāt satyasvapnavat | pratiparamāṇusarvaviṣayaṃ yathā deśakālākārapratyavasthānukāri sphuṭataraṃ jñānam udiyāt, tadā na tāvad vastuvyabhicārakṛtaṃ visaṃvāditvam, vastūnām eva pratibhāsanāt | utpattisārūpyābhyāṃ vedyasthitir iti tu pṛthagjanāpekṣayā | yoginas tu sārūpyamātreṇaiva grahaṇam iti nyāyaḥ |

yad Vārttikam

aviśuddhadhiyaḥ prati |
grāhyagrāhakacinteyam acintyā yogināṃ gatiḥ || iti | 16

tad evaṃ bhāvibhūtayor ajanakayor api yogijñāne sphuraṇam abādhyam | bhāvibhūtayos tarhi yadi svarūpasya sphuraṇam, vartamānataiva syāt | atha svarūpam asannihitaṃ jñānam eva tadākāram iti nirālambanaṃ niyamena | tad api nāsti | yasmād asannihite 'py arthe bhāvanābalāt taddeśakālākārānukāri vijñānaṃ katham anālambanam | tathātvenādhyavasāyāc ca, adhyavasitakālaviśiṣṭasyaiva satyasvapnavat tasya prāpteḥ |

yad Bhāṣyam

yathā sa dṛṣṭaḥ śaradādikālayuktas tathā tasya na bādhitatvam |
tatkālayuktas tu na tena dṛṣṭas tathāpratītāv api nāsti doṣaḥ || 17

jñānamātrasya tu tattvataḥ sphuraṇāc ca na vartamānatāprasaṅgaḥ saṅgataḥ | tathā kṣaṇikatvapakṣe 'pi ekatvādhyāropasāmarthyān na vyavahārikaṃ prati pramāṇasya kācit kṣatir iti śāstre prapañcitam |

yad api kiñ cedam api vaktum ucitam ityādy ārabhya bhāvanābalajasyānumānapūrvakatve 'pi pratyakṣapūrvakatve 'pi vyabhicārābhidhānam, tadarthād api bhāvanābalajasya sākṣādutpattisvīkārād apahastitam | yathendriyajasyāpi dvicandrādijñānasyārthād anutpatter aprāmāṇyam, arthendriyābhyām utpattau tu prāmāṇyam evaṃ pramāṇapūrvakasyāpi bhāvanāmātrād utpannasyāprāmāṇyam, bhāvanārthābhyām utpannasya tu prāmāṇyam |

yadi yogijñānasyārthād utpattiḥ, pramāṇapūrvakatvāpekṣayā na kiñcit prayojanam iti cet | na | deśakālavastuviśeṣam apāsya sāmāneyana sarvadikkālavartivastumātraṃ kṣaṇikanirātmakam ity aniścaye mahāprayāsasādhyapuruṣāyuṣavyāpinyāṃ bhāvanāyām eva pravṛtter abhāvāt | na ca hāliko havyāśanam anumāya sphuṭīkaroti yena pratyakṣāntaratvaprasaṅgaḥ | asāmarthyavaiyarthyābhyāṃ tadasambhavapratipādanāt |

yad apy uktaṃ yogino jñānam indriyajñanād abhinnaṃ bhinnaṃ vā | tatra prathamapakṣe tāvan na vastudoṣaḥ | tādṛkpuruṣaviśeṣasya siddhatvāt | vyavasthādūṣaṇam api nāsti | sādhyatayaiva tādṛgdaśāviśeṣasya lokātikrāntātiśayasya paramapuruṣārtharūpasya sādhanaviśeṣapratipādanāya pṛthagjanasādhāraṇendriyajñānād bhedena nirdeśāt | paramapuruṣārthaviṣayatvābhāvād eva ca rasāyanādisaṃskārajasyāpi jñānasya na pratyakṣāntaratā | bhedapakṣe 'pi na tāvat sthairyetarasphuraṇakṛtopālambhasambhavaḥ | indriyajñānenāpi vastu sarvātmanā gṛhṇatā truṭyadrūpasyaiva grahaṇāt | adhyavasāyo hi pūrvaṃ durllabhaḥ idānīṃ tu bhāvanābalanirdalitāvidye cittasantāne so 'pīndriyajñānena janyata iti viśeṣaḥ |

nanu yogino manovijñānendriyajñānābhyāṃ paśyata ākāradvayasphuraṇaprasaṅga iti cet | satyam | satyajñānākāras tāvad vastuno na bhinnadeśo 'nyatarabhrāntiprasaṅgāt | atas tāv ākārāv apratimau kayā gatyā sphurata iti ko nirṇetuṃ kṣamaḥ | yad āha: acintyā yogināṃ gatir iti |18

sarvathā tu na yogijñānasya kṣatir iti siddham | tad evaṃ kāraṇānupalambhād api na sarvajñatābhāvaḥ |

nanu yadi nāma yuṣmadabhimatasyānumānasya na bādhakam, tathāpy asaty evānumānaṃ bādhakam | tathā hi śakyam idam abhidhātum

sugato 'sarvajñaḥ | jñeyatvāt, prameyatvāt, sattvāt, puruṣatvāt, vakṛtvāt, idriyādimattvād ityādi | rathyāpuruṣavat |

tathā ca Bṛhaṭṭīkā

yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ |

nihantuṃ hetavaḥ śaktāḥ ko nu taṃ kalpayiṣyati || 19

Kārikāpi

pratyakṣādyavisaṃvādi prameyatvādi yasya ca |

sadbhāvavāraṇe śaktaṃ ko nu taṃ kalpayiṣyati | 20

atrocyate | kim ete jñeyatvādayaḥ sarvajñatvena sākṣād viruddhāḥ paramparayā vā | aviruddhavidhāne pratiṣedhāyogāt | sa ca sākṣād virodhaḥ parasparaparihārasthitilakṣaṇo vā, bhāvābhāvavat, sahānavasthānalakṣaṇo vā, dahanatuhinavad iti |

na tāvad ādyaḥ pakṣaḥ | yad vyavacchedanāntarīyako yasya paricchedas tayor eva parasparaparihārasthitilakṣaṇo virodhaḥ | na ca jñeyatvādi sarvajñatvavyavacchedena sthitam | kiṃ tarhi | ajñeyatvādivyacacchedena | tathā sarvajñatvam asarvajñatvavyavacchedena, na tu jñeyatvavyavacchedena |

nāpi dvitīyo virodhaḥ | yasya hy avikalakāraṇasya bhavato yat sannidhānād abhāvas tayor eva sahānavasthānalakṣaṇo virodhaḥ | na ca sarvajñatvaṃ prāk pravṛttam avikalakāraṇaṃ dṛṣṭaṃ yena paścāj jñeyatvādisadbhāve nirvartata iti syāt | tathātve sati deśādiniṣedha eva bhaven na tu sarvathoccheda iti |

na ca paramparayā virodhaḥ | sa hi bhavan niṣedhyasya sarvajñatvasya vyāpakaviruddhatvāt, kāraṇaviruddhatvāt, kāryaviruddhatvāt, svabhāvaviruddhakāryatvāt, vyāpakaviruddhakāryatvāt, kāraṇaviruddhakāryatvāt, kāryaviruddhakāryatvāt, svabhāvaviruddhavyāptatvāt, vyāpakaviruddhavyāptatvāt, kāraṇaviruddhavyāptatvāt, kāryaviruddhavyāptatvād vā bhavet | tatra sarvajñatvasyāsattvāt, vyāpakakāraṇakāryāṇām asiddhes tadviruddhakāryavyāpyābhāvāt na prameyatvādayaḥ sarvajñatvena paramparayāpi viruddhāḥ |

nanu vaktṛtvaṃ virudhyata eva sarvaviṣayanirvikalpajñānaviruddhavikalpakāryatvād vaktṛtvasya | naitad yuktam | savikalpāvikalpayor yugapadavṛtter vikalpatvena sarvajñasyāvirodhāt |

kas tarhi pṛthagjanād asya bheda iti cet | ucyate | yathā māyākāro nirmitāśvādiviṣayaṃ vijñānaṃ nirviṣayatvena niścinvannabhrāntaḥ, tadanyasmāc ca śreṣṭhaḥ, tathā bhagavān api śuddhalaukikavikalpasammukhībhāve 'pi na bhrānto nāpi pṛthagjanasamāna iti | tataś ca nirvikalpakasarvajñajñānavikalpayor virodhābhāvād vaktṛtvaṃ sarvajñatvena sahāviruddham eva ||

etenaid api nirastam yad āha kāśikākāraḥ, samādher vyutthāyopadekṣyata iti cet | na | vyutthitasya hy abhilāpinī pratītir bhrāntabhāṣitam apramāṇaṃ bhaved iti ||

yad apy uktaṃ Bṛhaṭṭīkāyām

yadā copadiśedekaṃ kiñcit sāmānyavaktṛvat |

ekadeśajñagītaṃ tan na syāt sarvajñabhāṣitam ||21

tad api nirastam, vikalpenaikasya kasyacid āmukhīkṛtvopadeśe 'pi nirvikalpena sarvam avabudhyamānasya vacanānāṃ sarvajñabhāṣitatvād eva ||

yat punaḥ Kārikāyām uktam

sānnidhyamātratas tasya puṃsaś cintāmaṇer iva |

niścaranti yathākāmāṃ kuḍyādibhyo 'pi deśanāḥ ||

evam ādyucyamānaṃ hi śraddadhānasya śobhate |

kuḍyādiniḥsṛtatvāt tu nāśvāso deśanāsu naḥ ||

kin nu buddhapraṇītāḥ syuḥ kiṃ vā kaiścid durātmabhiḥ |

adṛśyair vipralambhārthaṃ piśācādibhir īritāḥ ||22

Bṛhaṭṭīkāyām api

tasmin dhyānasamādhisthe cintāratnavadāsthite |

niścaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ ||

tābhir jijñāsitān arthān sarvān jānanti mānavāḥ |

hitāni ca yathāyogaṃ kṣipramāsādayanti te ||

ityādi kīrtamānaṃ tu śraddadhānasya śobhate |

vayam aśraddadhānās tu ye yuktīr arthayāmahe ||

kuḍyādiniḥsṛtānāṃ ca na syād āptopadiṣṭatā |

viśvāsaś ca na tāsu syāt kenaitāḥ kīrtitā iti ||

kin nu buddhapraṇītāḥ syuḥ kiṃ vā brāhmaṇavañcakaiḥ |

krīḍadbhir upadiṣṭāḥ syur dūrasthapratiśabdakaiḥ ||

kiṃ vā kṣudrapiśācādyair adṛṣṭaiḥ parikalpitāḥ |

tasamān na tāsu viśvāsaḥ kartavyaḥ prājñamānibhiḥ ||23

etad apy anabhyupagamenaiva nirastam | śuddhalaukikavikalpasaṃmukhībhāvenaiva tasya deśakatvābhyupagamād iti ||

atha vā yathā cakrasyoparate 'pi daṇḍapreraṇāvyāpāre pūrvāvegavaśād bhramaṇam | evaṃ bhagavati pratyastamitasamastavikalpajāle 'pi sthite yadi pūrvapraṇidhānāhitasatatānābhogavāhinī deśanā syāt tadā ko virodhaḥ | vivakṣābhāve kathaṃ vacanapravṛttir iti na vaktavyam | tadabhāve 'pi nidrāṇasya tattatpravyaktavacanasandarśanāt | vacanamātrasya vivakṣayā vyāpter abhāvāt | tasmād yathā pūrvābhyāsato jhaṭiti prabodhitasyāriṇā prahārādidānenānurūpa eva prakramaḥ śastroddharaṇādikaḥ, tathā sarvavedino 'pi sakalāḥ kalāḥ ity anākulam |

yad āhālaṅkāraḥ

śatrusānnidhyamātreṇa pravartante 'vikalpataḥ |

prāg eva tannirākāriprakramāḥ kopanirmitāḥ || 24

yat punar uktam: piśācādikṛtaśaṅkayā nātrāśvāsaḥ satāṃ yukta iti |

tad asaṅgatam, yataḥ

sambhinnālāpahiṃsādikutsitārthopadarśanam |

krīḍāśīlapiśācādeḥ kāryaṃ tāsu na vidyate ||

pramāṇadvayasaṃvādi mataṃ tadviṣaye 'khile |

yasya bādhā pramāṇābhyāmaṇīyasy api nekṣate ||

yathātyantarokṣe 'pi na pūrvāparabādhitam |

karuṇādiguṇotpatteḥ sarvapuṃsāṃ pravartakam ||

sarvānuśayasaṃdohapratipakṣābhidhāyakam |

nirvāṇagaradvārakapāṭapuṭabhedam ||

tac cet krīḍanaśīlānāṃ rakṣasāṃ vā vaco bhavet |

ta eva santu sambuddhāḥ sarvatallakṣaṇasthiteḥ || 25

na ca nāmni vivādaḥ | na ca nāmanivṛttau vastu nirvartate | pratyuta vedasyaiva krīḍanaśīlapiśācādipraṇītatvaṃ yuktaṃ sambhāvayitum | yena gośavādiṣu yogeṣv agamyāgamanādayo 'satyasamudācārāḥ saṃprakāśitāḥ | lokaprasiddhiś ca | trayo vedasya kartāro munibhaṇḍaniśācarāḥ | iti alam atinirbandhena ||

nanu sarvajñatvaṃ vītarāgāditvena vyāptam iṣyate | tadviruddhaṃ ca rāgādiyogitvam, tatkāryaṃ ca vacanam | tad etad vyāpakaviruddhakāryabhūtaṃ vacanaṃ sarvajñābhāvaṃ sādhayati paramparayā viruddhatvād iti cet | na | rāgādīnāṃ vacasaś ca kāryakāraṇabhāvāsiddheḥ | tathā hi vacanaviśeṣo rāgādikāryam, yo rāgeṇaiva janitaḥ, vacanamātraṃ vā |

tatra na tāvat prathamaḥ pakṣaḥ | tādṛśasya vacanasya niścayopāyāsambhavāt | asabhyamaithunācāraprakāśakaṃ vacanaṃ tatkāryam iti cet | na | abhiprāyasya durlakṣyatvāt | virakto 'pi raktavac ceṣṭate, rakto 'pi viraktavad ity abhiprāyo durbodaḥ | tataś ca viśiṣṭavyavahārasya sāṃkaryeṇa na tatraikāntena rāgānumānaṃ yujyate | nāpi vacanamātraṃ rāgādikāryam | asaṃmukhībhūtarāgādayo 'pi hi svābhimatadevatāstutividhāne mātrādigurujanasambhāṣaṇādau ca vacanamātram uccārayantaḥ samupalabhyante | na ca yad yadabhāve bhavati tasya tatkāryatocyate, atiprasaṅgāt | rāgādiyogyatā tarhi vacasaḥ kāraṇam, tayā vinopalakhaṇḍalādau vacanasyādarśanād iti cen | na | karaṇaguṇavaktukāmate hi vacanasya hetuḥ | tadabhāvād evopalakhaṇḍalādau nivartate, na rāgādiyogyatāyā abhāvāt | yadi kāraṇaguṇādisakalatadanyakāraṇabhāve 'pi rāgādiyogyatābhāvān notpadyate vacanam iti sidhyet tasyāḥ kāraṇatvam | upalakhaṇḍalādau tu vaktukāmatā nāsti | tat kathaṃ tatkāraṇatvaṃ vacasām iti | evaṃ tarhi vaktukāmataiva rāgo 'stu | iṣṭatvān na kiñcid bādhitaṃ syāt, nāmni vivādābhāvāt | paramārthataḥ punar nityasukhātmātmīyadarśanākṣiptaṃ sāśravaviṣayaṃ cetaso 'bhiṣvaṅgaṃ rāgam āhuḥ |

niṣpannasarvasampatter vivakṣāpi na yujyata iti cet | adoṣo 'yam, parārthatvādivivakṣāyāḥ | vītarāge 'rthāsaṅgābhāvāt kathṃ parārthāpi pravṛttir iti cet | na | āsaṅgam antareṇa karuṇayāpi pravṛtteḥ |

saiva rāga iti cet | iṣṭatvād adoṣaḥ | rāgasya tu svarūpam uktam | kāruṇikasyāpi niṣphalārambho na yukta iti cet | na | parārthasyaiva phalatvāt | iṣṭalakṣaṇatvāt phalasyeti yat kiñcid etat |

nanu nirvikalpasya bhagavataḥ kathaṃ tasyām avasthāyāṃ karuṇāsambhavaḥ | duḥkhavikalpaprabhavā hi karuṇety anvayavyatirekābhyām anyatvena niścitam |

tataś ca kāraṇābhāvāt kathaṃ kāryasambhava iti cet | na | yathā kumbhakāranivṛttāv api svasantānamātrabhāvinī ghaṭādisthitis tathotthāpakavikalpābhāve 'pi samanantarapratyayabalād anālambanakaruṇāpravṛtter avāryatvāt | yad āhur guruvaḥ

sattāropakṛto 'pi bhāvanavaśāt kāṭhinyam āpat tathā śaithilye 'pi yathāsya duḥkhahataye sāndras tathaiva śramaḥ |

utpāde tu phalasya hetuniyamo no tu prabandhasthitau tasmād duḥkhadṛśaḥ kṣaye 'pi vilasanmaitryādaye 'smai namaḥ ||

etenaitad api nirastaṃ yad āha Kārikāyām

rāgādirahite cāsamin nirvyāpāre vyavasthite |
deśanānyapraṇītaiva syād ṛte pratyavekṣaṇāt || 26

nanu yadi nāmaiva vaktṛtvaṃ sarvajñatvena sahāviruddhaṃ dehendriyabuddhyādiyogitvaṃ tu viruddham eva | sarvajñatāvyāpakavītarāgatvaviruddharāgādikāraṇatvād dehādīnām |

tataś ca pratiṣedhyavyāpakaviruddhakāraṇopalambhāt sarvajñābhāva iti cet | ucyate | dehādīnāṃ hetutve 'pi naiṣāṃ kevalānāṃ sahakārimātrāṇām ātmābhiniveśalakṣaṇopādānakāraṇavikalānāṃ rāgādijanakatvam ity agamakā eva dehādayaḥ sarvajñābhāvasya | tasmāj jñeyatvādīnām apy asāmarthyān na paraparikalpitānumānato 'pi sarvajñābhāvaḥ |

nāpi svavikalpitaṃ śābdādikaṃ bhagavato bādhakam | tathā hi yady api teṣāṃ sati prāmāṇye 'numāna evāntarbhāvaḥ, anantarbhāve cāprāmāṇyam eveti sthūlaṃ dūṣaṇam asti, tathāpi tatprāmāṇyam abhyupagamyāpi brūmaḥ | yat tāvat pauruṣeyavacanaṃ tadapramāṇam eva bhavatām | na ca vaidikaṃ kiñcid vacanaṃ sarvanarāsarvajñatvapratipādakam upalabhyate | pratyuta nimittanāmni śākhāntare sphuṭataram eva sarvajñaḥ pratipāditaḥ |

tathā hi: sa vetti viśvaṃ na ca tasya vettā ityādinā ca sarvajño vede pratipāditaḥ ||

nāpy upamānāt tadabhāvaḥ sidhyati | tathā hi smaryamāṇam eva gavādivastu purovartigavayādisādṛśyopādhi gavādyupādhi vā sādṛśyam upamānena pratīyata iti sthitiḥ | na ca sarvajñasantānavartīni cetāṃsi kenacit sarvajñenānubhūtāni yataḥ smaraṇena viṣayīkriyeran, paracittavitter ayogāt ||

yat punar uktaṃ Kumārilena

narān dṛṣṭvā tv asravajñān sarvān evādhunātanān |

tatsādṛśyopamānena śeṣāsarvajñaniścayaḥ || 27

tad apy ayuktam, adhunātanasarvajñatvāniścayāt | niścaye cātmany eva sarvajñatvābhyupagamaprasaṅgāt |

nāpy arthāpattir bādhikā | yato dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata iti adṛṣṭārthaparikalpanam arthāpattir ucyate | na cāsarvajñatvam antareṇa sarvanareṣu kaścid artho dṛṣṭaḥ śruto vā nopapadyate yatas tadarthāpattyā parikalpyeta | nanu saṃsārasya tāvad anāditvaṃ pramāṇena pratītam | tac ca na sarvajñena jñāyate, tajjñānāvadheḥ parastād asattve 'nāditākṣatiprasaṅgāt, tadanyathānupapadyamānaṃ sarvabhāvānām anāditvaṃ sarvajñābhāvaṃ sādhayatīti cet |

ucyate | upayuktasarvajñāpekṣayā tāvad idam adūṣaṇam | tasyānāditvājñāne 'pi upayuktasarvajñatvāvyāhateḥ | sarvasarvajñasyāpy abhāve sādhye 'samartheyam arthāpattiḥ | tathā hi yathā saṃsārasyānāditve pūrvapūrvavastusattāyā anavadhitvaṃ tathā sarvajñajñānasyāpi pūrvapūrvavastusattāvyāpakatvenānavadhiprasaratā iti | ajñātasyaikasyāpi vastuno 'navasthiteḥ | saty api sarvajñe 'nāditvam upapadyamānaṃ na sarvajñābhāvam ākṣipati | tataś cārthāpattir api na sarvajñasya bādhikā |

na cābhāvapramāṇabādhyaḥ sarvajñaḥ | pramāṇapañcakanivṛttir

abhāvapramāṇam iṣyate | tatra nivṛttir iti prasajyavṛttyā

pramāṇānutpattimātram abhipretam, atha vā paryudāsavṛttyā

vastvantaram, vastvantaram api jaḍarūpaṃ jñānarūpaṃ vā, jñānam api

jñānamātram, ekajñānasaṃsargivastujñānaṃ veti vikalpāḥ |

tatra na tāvan nivṛttimātram abhāvapramāṇam upapadyate | tat

khalu nikhilaśaktivikalatayā na kiñcit | yac ca na kiñcit tat kathaṃ

prameyaṃ paricchindyāt, tadviṣayaṃ vā vijñānaṃ janayet, pratītaṃ vā

tat katham iti sarvam andhakāranartanam | yathoktam: na hy abhāvaḥ

kasyacit pratipattiḥ pratipattihetur vā | tasyāpi vā kathaṃ

pratipattir 28 iti |

nāpi vastvantaratāpakṣe jaḍarūpaḥ pramāṇābhāvaḥ saṅgacchate, tasya prameyaparicchedāyogāt | paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo 'bhāvaḥ | deśakālasvabhavaviprakṛṣṭasyāpi tato 'bhāvaprasaṅgāt | tadapekṣayāpi vijñānamātratvāt tasya | athaikajñānasaṃsargisvabhāvo 'numanyate, tadā kṣatam abhāvapramāṇapratyāśayā, adhyakṣaviśeṣasyaivābhāvapramāṇanāmakaraṇāt | tasya cāsmābhir dṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | dṛśyānupalambhaś ca bhagavadabhāvasādhane 'samartha iti pūrvam evāveditam |

kiṃ ca, kaḥ punar ayaṃ pramāṇābhāvo 'bhimato bhavatām | svapramāṇagaṇanivṛttir atha sarvaprāṇigaṇapramāṇanivṛttiḥ | tatra svapramāṇagaṇanivṛttir vyabhicāriṇī, tasyāṃ satyām api vyavahitasyārthasyānapahnavatvāt | parapramāṇanivṛttis tv asarvavido 'siddhā | yad āha

sarvādṛṣṭiś ca sandigdhā svādṛṣṭir vyabhicāriṇī |

vindhyādrirandhradūrvāder adṛṣṭāv api sattvataḥ || iti || 29

tad evaṃ nābhāvapramāṇato 'pi sarvajñaniṣedha iti sthitam ||

nanu tathāpi sadvyavahārārthaṃ sādhakam apy asya na vidyate | tathā hi sarvavido 'tīndriyatvāt na tāvad asmadādipratyakṣam asya sādhakam | yathā cāsmābhir asau nopalabhyate tathāsmajjātīyair apy apratyakṣasvabhāvaniyamāt | na cāyaṃ kālāntare 'bhūd iti ca kalpanā yujyate | yathā hi kālatvādidānīntanakālavad iti anenānumānena nirākartuṃ śakyate, na tathā sādhayitum | Kārikā

sarvajñakalpanā tv anyair vede vāpauruṣeyatā |
tulyavat kalpyate yena tenedaṃ saṃpradhāryate ||
sarvajño dṛśyate tāvan nedānīm asmadādibhiḥ |
nirākaraṇavac chakyā na cāsīd iti kalpanā ||30

iti ||

nāpy anumānataḥ sarvajñasiddhiḥ | tatpratibaddhaliṅgāniścayāt |

kiṃ ca sarvajñasattāsādhane sarvo hetuḥ trayīṃ doṣajātiṃ nātivartate asiddhatvaṃ viruddhatvam anaikāntika-tvaṃ ceti | tathā hi sarvajñe dharmaṇi kriyamāṇe na taddharmo hetuḥ siddhaḥ | tasyaiva dharmiṇaḥ sādhyatvenāsiddhatvāt | siddhau vā vaiyarthyaprasaṅgāt | asarvajñe dharmiṇi na sarvajñasiddhiḥ | hetoḥ sarvajñaviparītasādhanatvena viruddhatvāt | nāpi sarvajñāsarvajñadharmo hetuḥ | tasyānaikāntikatvāt | tasmān nānumānato 'pi sarvajñasiddhiḥ |

Kārikā

dṛṣṭo na caikadeśo 'sti liṅgaṃ yo vānumāpayet |
31

iti ||

nāpy āgamagamyaḥ | āgamo hi dvividhaḥ pauruṣeyo nityaś ca | tatra pauruṣeyo 'py āgamaḥ tadīyo vā tatra pramāṇam, narāntarapraṇīto vā | na tāvat tadīyaḥ | anyonyasaṃśrayāpatteḥ | tathā hy āgamasya sarvajñoktatve prāmāṇyam | asya ca prāmāṇye satyasmāt sarvajñasiddhir iti | narāntarapraṇītas tu pramāṇatvenānabhimata evety ato 'pi na sarvajñasiddhiḥ ||

kiṃ ca sarvajñapraṇītād vacanāt sarvajñasiddhau kim aparāddhaṃ svavacanena yenāto 'py asau na gamyeta | nāpi nityāgamagamyaḥ sarvajñaḥ, tathāvidhasya sarvajñapratipādakasya nityāgamasyābhāvāt | yac copaniṣadādau sarvajñapratipādakavākyaṃ tasyānyārthatvaṃ draṣṭavyam | na ca nityavākyasyānityasarvajñatvapratipādakatvam, nirviṣayatvaprasaṅgāt |

kiṃ ca yady aṅgīkṛto nityāgamaḥ, kiṃ sarvajñakalpanayā, nitya evāgamo dharme pramāṇaṃ bhaviṣyati |

Kārikā

na cāgamena sarvajñas tadīye 'nyonyasaṃśrayāt |
narāntarapraṇītasya prāmāṇyaṃ gamyate katham ||
na cāpy evaṃ paro nityaḥ śakyo labdhum ihāgamaḥ |
dṛṣṭaś ced arthavādatvaṃ tatpare syād anityatā ||
āgamasya ca nityatve siddhe tatkalpanā vṛthā |
yatas taṃ pratipatsyante dharmam eva tato narāḥ ||
32

Bṛhaṭṭīkāpi

na cāgamavidhiḥ kaścin nityaḥ sarvajñabodhakaḥ |
33

ityādi saptacatvāriṃśat ślokāḥ saprapañcam etam arthaṃ pratipādayanti | tad evam āgamato 'pi na sarvajñasiddhiḥ |

nāpy upamānapramāṇasamadhigamyaḥ | upamānaṃ hi sadṛśagrahaṇanāntarīyakapravṛttikam asannikṛṣṭārthagocaram | yathā gavanagrahaṇadvāreṇa goḥ smaraṇam | na ca sarvajñasadṛśaḥ kaścid asti | Kārikā

sarvajñasadṛśaṃ kañcid yadi paśyema samprati |

upamānena sarvajñaṃ jānīyāmas tato vayam || 34

nāpy arthāpattitaḥ sarvajñasiddhiḥ | dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata ity adṛṣṭārthaparikalpanam arthāpattilakṣaṇam | na cātra pramāṇapratītaṃ kiñcid vastv asti yat sarvajñam anatareṇānupapadyamānaṃ tat sattām upanayet | tan nārthāpattir api sarvajñasādhanī |

na ca pramāṇapañcakābhāvasvabhāvād abhāvapramāṇād asya siddhiḥ, vastvabhāvasādha17a natvād asya | pratyutāyam evāsyābhāvaṃ sādhayatīti pratipāditam | yad apīdaṃ kārikābṛhaṭtīkayor ekaṣaṣṭyā ślokaiḥ sarvajñasiddhaye bauddhasya sādhanam āśaṅkya dūṣitaṃ tad api ghṛṇākaram iti granthavistarabhayān na likhitam |

tathā hy etāni kila saugataiḥ sarvajñasādhanāya sādhanāny abhidhīyante | sarvajño 'stīti satyam, sarvajñoktatvāt, dharmābhyupadeśakatvāt, buddhaḥ sarvajña iti cirapravṛttadṛḍhasmṛteḥ, prathamataram aśeṣaśiṣyajanavargasyānekavidhacittacaittādiparijñānāt, sakalapadārtharāśitattvopadeśād iti ||

tasmāt sthitam etat nātīndriyadarśī sākṣād asti, api tu nityavacanadvāreṇaiva tasya darśanam iti | tad evaṃ sarvathā sarvajñasādhakapramāṇāsabhavād ayukto bauddhānāṃ sarvajñe sadvyavahāra iti ||

atrocyate | anumānād anyato 'siddhau siddhasādhanam | anumānād apīty asiddham, anumānasya pūrvam uktatvāt | tatpratibaddhaliṅgāniścayād ityādidūṣaṇaprabandho 'pi prativyūḍha ity upayuktasarvajñas tāvat trailokyālokaḥ siddhaḥ |

sarvasarvjñapakṣe 'pīdaṃ sādhanam |

yat pramāṇasaṃvādiniścitārthavacanaṃ tat sākṣāt paramparayā vā tadarthasākṣātkārijñānapūrvakam | yathā dahano dāhaka iti vacanam | pramāṇasaṃvādi niścitārthavacanaṃ cedam | kṣaṇikāḥ sarvajñasaṃskārā ity arthataḥ kāryahetuḥ | nāsyāsiddhiḥ, sarvabhāvakṣaṇabhaṅgaprasādhanād asya vacanasya satyārthatvāt | nāpi virodhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi pramāṇaniścitārthavacanasya sākṣātpāramparyeṇa tadarthasākṣātkārijñānapūrvakatvāt | anyathā niyamena pramāṇasaṃvādāyogāt ||

ayaṃ ca bhāṣyakārīyaḥ sarvasarvajñaprasādhakaprayogaḥ paṇḍitajitāribhiḥ prapañcita iti tata eva pracayato 'avadhārya iti |

durvāraprativādivikramam anādṛtya pramāprauḍhitaḥ sarvajño jagadekacakṣurudagād eṣa prabhāvo 'tra ca |
sambuddhasthitimedinīkulagirer asmadguroḥ kin tv ayaṃ saṃkṣepo mama ratnakīrtikṛtinas tadvistaratrāsinaḥ ||
viśvam astu śubhād asmād yathecchaṃ ratimanmataḥ |
mañjuvajraś ca paryante tatpādaṃ satphalapradam ||
ahañ ca mañjuvajraḥ syāṃ mañjughoṣo 'tha mañjuvāk |
mañjuśrīr vādirāṇmamañjukumāro jinadhūrdharaḥ |

|| sarvjñasiddhiḥ samāptā ||#thakur75-30.18

  1. PV
  2. (PV II 30)
  3. (=TS 3149)
  4. (ŚV II 112-113; =TS 3158-3159)
  5. (ŚV II 114)
  6. (=TS 3162-63)
  7. (=TS 3160-61)
  8. (=TS 3170-71)
  9. (=TS 3164-69)
  10. PV III 285; PVin I 30.
  11. Cf. also 277, 29, 333.
  12. (PV III 107)
  13. (PV I 223; II 210)
  14. (PV III 251ab)
  15. (PV III 305a)
  16. (PV III 532)
  17. (PVA II 615)
  18. (PV III 530d)
  19. (=TS 3157)
  20. (ŚV II 132)
  21. (=TS 3240)
  22. (ŚV II 138-140)
  23. (=TS 3241-46)
  24. (PVA III 275)
  25. (=TS 3613-18)
  26. (ŚV II 137)
  27. (=TS 3215)
  28. (HB 25,12-14)
  29. (=TS 122)
  30. (ŚV II 116-117)
  31. (=TS 3125cd)
  32. (ŚV II 118-120)
  33. (=TS 3186ab)
  34. (=TS 3215)