30b bhede 'pi parvatādibhir ekāntato bhinnasvarūpatvāt | yac ca pṛṣṭaṃ keyaṃ kṛtabuddhir ityādi | tatra kāmaṃ sādhyabuddhir eveti brūmaḥ | yac cātroktaṃ sādhyabuddhir api yadi gṛhītavyāptikasya sā bhavaty eva | athāgṛhītavyāptikasya kim anyatrāpi sā bhavatī dṛṣṭeti ||

atrocyate | gṛhītavyāptikasyānumānaṃ bhavati, agṛhītavyāptikasya na bhavatīty atrāsmākaṃ na kācid vipratipattiḥ | kevalaṃ gṛ
hītavyāptiko 'smin viṣaye na sambhavatīti brūmaḥ | uktakrameṇa vyatirekāsiddher vyāvahārikapratyakṣeṇa kāryatvasya vyāptatvāniścayāt | tasmād avāntarajātibhedaprasiddhyarthaṃ vyāvahārikapuruṣāpekṣayaivāsyā buddher bhāvābhāvāv uktau | jātibhede ca prayojanaṃ pūrvam eva pratipāditam |

yad apy atra nipuṇamanyena vācaspattinā kathi
taṃ tat kiṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭaṃ yenotpattimattanubhuvanādi tathā na syāt, na khalu tajjātīyakatve kascidviśeṣa iti | tad asaṅgatam | tathā hi bhavatu prāsādaparvatādīnāṃ kāryatvādinā sajātīyatvam | tat tu na vyāvahārikapratyakṣeṇa buddhimadvyāptaṃ pratyetuṃ śakyam, vyāptigrahaṇasamaye dṛṣṭānte buddhimadabhāva
prayuktasya kāryamātravyatirekasya darśayitum aśakyatvāt |

tad ayaṃ saṃkṣepārthaḥ | kāryatvamātrasyāvyatirekād avyāptasyāgamakatvam | avāntaraṃ tu ghaṭaprāsādādisādhāraṇaṃ kāryatvamātram asmābhir api na svīkṛtam eva | yathā tu ghaṭatvapaṭatvādiprātisvikānekajātipuraskāreṇa prasiddhānumānavyavasthā sā cānavadyam ava
sthāpiteti |

saṃprati sādhyātmā vicāryate | nanu vādinā sādhane samupanyaste taddūṣaṇopanyāsam apāsya sādhyasvarūpavikalpanaṃ nāma naiyāyikamate niranuyojyānuyogaḥ, saugatamate tv adoṣodbhāvanaṃ nigrahasthānam iti cet | tad etaj jālmajalpitam | tathā hi sādhyasvarūpe 'pariniṣṭhite tadanusāriṇī pakṣasapakṣavipakṣavyavasthā kutaḥ | tadasiddhau cāsiddhatādayo doṣāḥ pakṣadharmatādayaś ca guṇā na vyavasthitā ity uktam | nedānīṃ hetor doṣaguṇakatheti mūkena prativādinā sthātavyam | tasmād dhetudoṣopanyāsaiveyaṃ sādhyaniruktir ity ayam eva vādī svamate niranuyojyānuyogadūṣaṇena nigrahasthānena nigṛhyata iti kim atra nirbandhena |

yad etat kārya