19a hi yo vipakṣa eva vartate sa khalu sādhyaviparyayavyāpteḥ sādhyaviruddhaṃ sādhayan viruddho 'bhidhīyate | yathā nityaḥ śabdaḥ kṛtakatvād iti | na cāyaṃ tathā, prasiddhakartṛkeṣu ghaṭādiṣu sapakṣeṣu sadbhāvadarśanāt |

nanu buddhimatpūrvakatve sādhye siddhasādhanam | abhimataṃ hi pareṣām api karmajatvaṃ kāryajātasya, karmaṇaś ca cetanātmakatvāt, cetanāhetukatvād vā | taddhetukatvaṃ ca jaga
taḥ | sarvajñapūrvakatve tu sādhye vyāptiḥ svapne 'pi nopalabdhā | dṛṣṭāntaś ca sādhyahīnaḥ, kulālādīnām asarvajñatvāt | viruddhatā ca hetor asarvajñapūrvakatvenaiva kumbhādau kāryatvasya vyāpter upalabdheḥ | na copalabdhimatpūrvakatvamātraṃ sādhanaviṣayaḥ, tadviśeṣasya tu sarvajñapūrvakatvasyātadviṣayasyāpi tataḥ siddhir iti sāmpratam | tathā
hi yady asau viśeṣo na sādhanaviṣayaḥ katham atas tatsiddhiḥ, sidhyan vā katham aviṣayaḥ, viṣayaś cet katham ananvayadoṣaṃ na spṛśed iti cet |

ucyate | sāmānyamātravyāptāv apy antarbhāvitaviśeṣasya sāmānyasya pakṣadharmatāvaśena sādhyadharmiṇy anumānāt viśeṣaviṣayam anumānaṃ bhavaty eva | itarathā sarvānumānocchedaprasaṅgā
t | tathā hi vahnyanumānam api na sāmānyamātraviṣayam, tasya prāg eva siddhatvāt | nāpi tadviśiṣṭagirigocaram vahnitvasāmānyasya tatsambandhābhāvena tadviśeṣaṇatvānupapatteḥ | itarathā gotvasamavāyād iva gāvaḥ śābaleyādayaḥ parvato 'pi vahnitvasamavāyād vahniḥ prasajyeta | asty eva girer vahnitvena saṃyuktasamavāyaḥ sa
mbandha iti cet | tarhi nāpratipadya parvatasaṃyuktaṃ vahniviśeṣam asau śakyapratipattir iti vahniviśeṣasyāpy ananumānam | tathā cānanvayadoṣaprasaṅgaḥ | indriyānumāne 'py ayam eva nyāyo draṣṭavyaḥ, yathendriyalakṣaṇakaraṇaviśeṣasiddhiḥ | tathā hi tatrāpi nendriyakaraṇikā kācit kriyopalabdhā | na khalu cchidādyaḥ kriyā indriyasādha
nāḥ, vraścanādīnām anindriyatvāt | na ca vraścanādisādhanā sambhavati rūpādiparicchittilakṣaṇā kriyā | tasmād yathā kriyātvasāmānyasya karaṇamātrādhīnatvavyāptatve pakṣadharmatāvaśād indriyalakṣaṇakaraṇaviśeṣasiddhis tathehāpi saty api kāryatvasyopādānopakaraṇasaṃpradānaprayojanajñakartṛmātravyāptatve 'pi vivādādhyāsiteṣu pakṣadharmatāvaśā