175
दोषाकरेण सम्बध्नन्नक्षत्त्रपथवर्तिना ।
राज्ञा प्रदोषो मामित्यमप्रियं किं न बाधते ॥ ३१० ॥

प्रदोषो रजनीमुखम्, प्रकृष्टोऽधिको दोषो लोभादिरस्येति प्रदोषश्च कश्चित् पुरुषो विवक्षितः । दोषा रात्रिराकर आश्रयस्तत्र दर्शनात् । यस्य दोषाकर इति तत्सन्निधौ दृष्टेः, दोषाकरेण चन्द्रेण, दोषाणां क्रौर्यादीनामाकरः स्थानं तेन नृपेण । नक्षत्रपथे व्योम्नि वतते नक्षत्रपथवर्तिना चन्द्रेण, क्षत्रस्य पन्थाः क्षत्रपथः क्षात्रो धर्मः शिष्टपालनदुष्टनिग्रहादिरूपः, न तथाऽक्षत्रपथस्तद्वर्तिना राजधर्मातिक्रमिणा नृपेण संबध्नन् सङ्गच्छमानः । मामित्थमनेन प्रकारेण अप्रियं न विद्यते प्रियाऽस्येति विरहिणं प्रदोषः क्षणदावतारः । किं कस्मात् न बाधते न तापयति ? बाधत एव । अप्रियं न प्रियमप्रियं द्वेष्यं किं न बाधते नापकरोति ? निगृह्णात्येव प्रदोषः प्रकृष्टदोषः पुरुषः कश्चित् । इदं भिन्नपदप्रायं श्लिष्टमुक्तेन विधिना प्रदोष इत्यादीनां भिन्नत्वाद् राज्ञा इत्यस्याभेदादिति ॥

अलङ्कारान्तरगोचरः श्लेषोऽपि । स प्रागुक्त इति दर्शयन्नाह—

उपमारूपकाक्षेपव्यतिरेकादिगोचराः ।
प्रागेव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥ ३११ ॥

उपमा रूपकमाक्षेपः व्यतिरेकश्चादिर्यस्य दीपकार्थान्तरन्यासादेः स गोचरो विषयो येषां ते श्लेषाः प्रागेवोपमाप्रस्तावादिषु दर्शिताः । ततः सम्प्रति नोच्यन्ते । तत्रोपमागोचरः श्लेषः शिशिरांशुप्रतिद्वन्द्वीत्यादिना २.२८ दर्शितः । रूपकोपघ्नः राजहंसोपभोगार्हमित्यादिना २.८७ । आक्षेपविषयः अमृतात्मनि पद्मानामित्यादिना २.१५९ । व्यतिरेकाश्रयः त्वं समुद्रश्च दुर्वारावित्यादिना २.१८३ । दीपकाधिकरणो हृद्यगन्धवहा इत्यादिना२.११३ । एवमन्येऽप्यर्थान्तरन्यासादिगोचरा द्रष्टव्याः । ये तु पूर्वं नोक्तास्ते अपरेऽन्ये केचन कियन्तो निदर्श्यन्ते प्रतिपाद्यन्त इति ॥

के पुनस्त इति दर्शयन्नाह—

अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः ।
विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥ ३१२ ॥