के पुनस्त इति दर्शयन्नाह—

अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः ।
विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥ ३१२ ॥

176 अभिन्ना एका क्रिया यत्र स तादृशः कश्चिदस्ति श्लेषः । अविरुद्धे सहभाविन्यौ क्रिये यस्मिन् स तद्रूपोऽपरोऽन्यः कश्चिदस्ति । विरुद्धे कर्मणी क्रिये यत्र स चान्यः कश्चिदस्ति । श्लेष इति सर्वत्र सम्बध्यते । नियमोऽवधारणमस्मिन्नस्तीति नियमवानपि विद्यते कश्चित् ॥