[केयं] विशेषोक्तिरित्याह—

सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् ।
अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ ३२७ ॥

सैषा अनन्तरोक्ता तादृशी हेतुविशेषोक्तिर्नाम विज्ञायते । कुतः ? तेजस्वीत्यर्क 84a स्य विशेषणाद्धेतुरूपात् । तेजस्वित्वात् जगत्त्रयमाक्रामतीति । इमामवान्तरभेदविकल्पनादिशमतिदिशन्नाह- अयमित्यादि । अयमेवानन्तरोक्तः क्रमो न्यायः हेत्वपेक्षया हेतुविशेषोक्तिरित्येवंजातीयः अन्येषामपि भेदानां विशेषोक्तिविकल्पानां कल्पने प्रयोगेऽनुगन्तव्यः । ते चैवं कल्पनीयाः—181

न विषं विषमं किञ्चिंन्न च पाशोऽस्ति तादृशः ।
मूर्च्छयन्तिं मृगाक्षीणां बध्नन्ति [च] दृशो जगत् ॥
अविरुद्धक्रियाविशेषोक्तिः ॥
न शस्त्रं निशितं किञ्चित्तादृशं नापि चामृतम् ।
स्त्रीणां कोपः प्रसादश्च हन्ति जीवयति क्षणम् ॥
विरुद्धक्रियाविशेषोक्तिः ॥
न किञ्चिन्मार्दवं तन्वि ! स्तनयोर्न च नम्रता ।
तथापि च तथैताभ्यां जनोऽयमतिरज्यते ॥
चाटुविशेषोक्तिः ॥
दिशा अनया अन्येप्यूहनीया विकल्पा इति ॥