कथमनेकस्यालङ्कारस्य एकत्रोक्तौ अवस्थानमिति सापेक्षत्वनिरपेक्षत्वरूपं प्रकारद्वयं दर्शयन्नाह—

195
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलङ्कारसंसृष्टेलेक्षणीया द्वयी गतिः ॥ ३५८ ॥

अङ्गमुपकारकम् । अङ्गि च उपकार्यम् । तयोर्भावोऽङ्गाङ्गिभावः साध्यसाधनत्वम् । तेनावस्थानं सन्निधानम् । सर्वेषां ये तत्रोपात्ताः । समो कक्षा बलं येषां तेषां भावः समकक्षता अङ्गाङ्गिभावमन्तरेण स्वातन्त्र्येणावस्थानं चेति—एवंरूपा द्वयी द्विविधा गतिव्यवस्था [लक्षणीया] द्रष्टव्या । कुत्रालङ्कारे ? संसृष्ट्यलङ्कारे विषय इति ॥