यथोद्देशं निर्दिदिक्षुस्तावदलङ्कारानुद्दिशति—

स्वभावाख्यानमुपमा रूपकं दीपकावृती ।
आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ॥ ४ ॥
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।
प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम् ॥ ५ ॥
उदात्तापह्नुतिश्लिष्टविशेषास्तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ ६ ॥
69
सहोक्तिः परिवृत्त्याशीः संकीर्णमथ भाविकम् ।
इति वाचामलङ्काराः स्मर्यन्ते पूर्वसूरिभिः ॥ ७ ॥

दीपकमावृतिरावृत्तिश्च औणादिक इकारः । समासश्च समासोक्तिः । अतिशयश्च अतिशयोक्तिः उत्प्रेक्षा च । उदात्तम्, अपह्नुतिः, श्लिष्टम्, विशेषश्च । विरोधोऽप्रस्तुत स्तोत्रं च । व्याजस्तुतिः निदर्शनं च, परिवृत्तिराशीः संकीर्णं च । अथ भाविकं च इत्येते यथोक्ताः अलङ्काराः उक्तलक्षणाः स्मर्यन्ते आम्नायन्ते पूर्वसूरिभिः आद्यैराचार्यैः रामशर्मादिभिः काव्यालङ्कारकारैः । कस्येत्याह—वाचामिति । काव्यानां सम्बन्धिनः ॥