नैतन्मुखमिदं पद्मं न नेत्रे भ्रमराविमौ ।
एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥ ९४ ॥

तव एतत् मुखं न भवति । किं तर्हि पद्मम् इदम् । एते च अत्र नेत्रे न भवतः । किं तर्हि ? भ्रमराविमौ । एताश्च दन्तार्चिषो न भवन्ति किं तु केसराण्येतानि इति ॥