*का*मेन बाणा निशिता विमुक्तामृगेक्षणाष्वित्ययथागुरुत्वम् ।
म*द*नबाणा निशिताः पतन्तिवामेक्षणास्वित्ययथालघुत्वम् ॥ १५८ ॥

अयथा शास्त्रविरुद्धो गुरुर्यस्मिन् तस्य भावः अयथागुरुत्वम् । उपेन्द्रवज्रायां प्रथमलघुविधानात् तदपेक्षयेति द्रष्टव्यम् । उपजात्यपेक्षया त्वदोष इति । मदनेत्यादि । अयथालघुत्वमिति पूर्व[वच्च] व्युत्पत्तिः । उपेन्द्रवज्रायां द्वितीयमक्षरं गुरु विहितमिति । इदं तु लघ्विति तद्विद्याविरोधादयथालघुत्वमिति ॥