दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद् गेयं रागमवर्धंयत् ॥ १८२ ॥

दोला प्रेङ्खा तस्या अतिप्रेरणादतिकम्पनाद् । [अन]तिमात्रतत्प्रेरणतो हि न भवेदपि लयवैषम्यम् । तस्मात् त्रस्तस्य भीतवधूजनस्य स्त्रीणां मुखादुद्भवं गेयं गीतं कामिनां रागमवर्धयत् उद्दीपितवत् । कुतः ? लयस्य क्रियामानकाललक्षणस्य द्रुतमध्यादिप्रभेदस्य तत्कालपरिदृष्टस्य वैषम्यादयथाकालं प्रवृत्तेः । एतच्च विरुद्धम् । कथं हि लयविषममलक्षणदुष्टं गेयं रञ्जकं भवति ? तथापि ईदृशं स्थूलं गीतं शीत्कारायमाणं कामिनां सुतरां रञ्जकम् । कि मव हि तेषामरञ्जकमिति न कालविरोधः ॥