भ्रान्तेरनध्यवसायोऽनिर्धार्यमाणविषयता । विरहिणीजणण इति । विरहिणीजनस्य । ‘अधीगर्थ-२।३।५२।’ इत्यादिना कर्मणि षष्ठी । दअन्तेण दयमानेन रक्षता । णावइ प्रतिभाति । तक्खणि तत्र क्षणे । छाइज्जइ अलिणिवहेहिं छाद्यतेऽलिनिवहैः करणभूतैः । चैत्तेण चैत्रेण कर्त्रा । चूअवणी चूतवनी । तह तथा । तासु वि तस्या अपि । संदाणिअइ बध्यते । अनिर्धारितविषयतया कथमालम्बननिरालम्बनयोर्भेद इत्यत आह—त्रयाणामेवावलम्बनभूतत्वादिति । उक्तिभङ्ग्या विषयोपादानादित्यर्थः ॥