अत्र जीवन्नर इति । एषा चिरंतनी लोकगाथा । तन्मूलत्वं ‘एति जीवन्तम्-’ इत्यादेरागमस्य । अत्रापि प्राग्वदेव स्तुत्यर्थवादेन जीवनाय यतितव्यमिति विधिः कल्प्यते । तदिदमुक्तं सर्ववाक्यानामिति ॥