अप्रतिममिति । प्रतिमाशून्यं रूपं विशिष्टमेव तत्र विशेषणांशेऽभावस्य व्यापारः, विशेष्यांशे प्रत्यक्षस्य । पूर्ववदिहापि व्याख्यानमाह—अत्रापीति । प्रतिमाभावज्ञानं प्रतिमाज्ञानपूर्वकम, प्रतिमा च सादृश्यं, तच्च सहशब्दद्वयदर्शनवेद्यामित्यस्ति पूर्वमुपमानम् ॥