ईश्वरकरग्रहणाजदिति । ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथमन्यथा कुर्वदीत्युच्यतेऽत आह—मिथ्यापदेति ॥

इह कैश्चित्कारणमाला पृथगलंकार इत्युक्तम्, पूर्वस्योत्तरोत्तरं प्रति हेतुभावोक्तिस्तल्लक्षणम् । स द्विविधोऽभिधीयमानः प्रतीयमानो वा । उभयथापि नाहेतोर्व्यतिरिच्यत इत्याह—