अत्र मृगलोचनादर्शनस्यैवेति । यद्यप्येकस्य विरुद्धं कार्यकारित्वं न विरुद्धं, तथापि ययैव प्रवृत्त्या किंचित्कार्यं कर्तुमुद्यतो न तयैव तद्विरुद्धं करोति तदेतत्सुखायेति चतुर्थ्या द्योत्यते ॥