अत्र धनुर्धरेणेति । तदुक्तम्—‘अपाङ्गे दक्षिणां मुष्टिं वामां विन्यस्य मस्तके । पादमाकुञ्चयेद्वामं लक्ष्ये निश्चललोचनः ॥’ इति । अत्र सर्वस्यैव धनुर्धरस्यैवंविधशरीरावयवसंनिवेशो भवति न कामस्यैवेति नाश्रयविशेषो विवक्षितः । एवमुत्तरत्रापि ॥