लावण्येत्यादि । अत्र देशेऽपरैवापूर्वैव केयं लावण्यसिन्धुः सौकुमार्यनदी । यत्र चन्द्रेण सह पद्मानि संप्लवन्ते संमिलितानि भवन्ति । यत्र कुम्भिकुम्भतटी उन्मज्जति उत्थिता भवति । यत्रापरेऽन्ये कदलीप्रकाण्डबिसदण्डाः सन्ति । 'सिन्धुरब्धौ पुमान्नद्यां स्त्रियाम्’ इति मेदिनीकारः । ‘तीरदेशे तटी मता’ इति च । अत्र सिंधूक्त्यान्योक्तिता, यत्रेत्यादिना सिन्धुरेवोक्तेत्यनन्योक्तिता । अन्यानन्यातिरिक्तसमासोक्तिं संगृह्णाति—उपलक्षणमिति ॥