अत्र ‘तेन तुल्यं क्रिया चेद्वतिः ५।१।११५’ इत्यनेन चन्द्रशब्दाच्चन्द्रेण तुल्यं दृश्यत इतीवार्थ एव प्रत्ययो न तु तुल्यक्रियार्थः अन्यथा दृश्यत इति इवार्थ इव तुल्यक्रियाप्रयोगोऽपि न स्यात् । तदप्रयोगेऽपि च गौरिव गवय इत्यादौ वतिः प्रसज्येत । सेयमिवार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥