पुंस इत्यादि । पुराणात्पुंसः पुराणपुरुषाद्विष्णोः श्रीः कमला आच्छिद्य गृहीत्वा त्वया परिभुज्यते सेव्यते । हे राजन्, इक्ष्वाकुर्नृपविशेषो वंश्यो यस्य तस्य तवेदं किं युज्यते । किंतु नार्हतीति निन्दाभासः । अथ च पुराणात्पुंसो वृद्धात्पुरुषाच्छ्रीः संपदाच्छिद्य त्वया भुज्यत इति तात्पर्यार्थः । अत्र श्रीपदे व्याजः । स च शुद्ध एव । तेन च शुद्धिरिह ॥ लेशाभेदमाह—गुणेति ।