आदीति ॥ सहेत्यादि । इमा रात्रयः संप्रति विरहावस्थायां मम सह दीर्घाः, ममैवाङ्गैः सह चन्द्रभूषणाश्चन्द्रालंकारास्ता रात्रयः पाण्डुराश्च । चन्द्रभूषणत्वं रात्रीणां पाण्डुरत्वे हेतुः । विरहदशायां खेदान्निः श्वासदीर्घता, अङ्गपाण्डिमा, रात्रिदीर्घता च भवति । अत्र दीर्घत्वपाण्डुत्वगुणयोः समावेशः सादृश्यगर्म एवेति ससादृश्येयं सहोक्तिः ॥ इति सहोक्त्यलंकारनिरूपणम् ॥