रइअ इत्यादि । ‘रचितमृणालाभरणो नलिनीदलोत्थगितपीवरस्तनकलशः । वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधनं युवतिजनः ॥’ इह युवतिजनः पतिसंगमेऽपि मदनस्याकल्प उत्कण्ठा तदर्थं प्रसाधनमलंकारं वहति । कीदृशः । कृतमृणालालंकारः । पद्मिनीपत्रैरुत्थगित उत्तम्भितः । आवृत इति यावत् । पीवरकुचघटो येन सः । उत्थगित इति उत्पूर्वात् ‘थगि’ (ष्ठगे) संवरणे’ कर्मणि क्तः । ‘आकल्पकस्तमोमोहग्रस्ताबू’ (न्थिंषू)त्कलिकामुदोः ।’ इति मेदिनीकारः । यद्वा मदनस्य रतिपतेराकल्पकमञ्जनकं प्रसाधनमित्यर्थः । अत्र प्रियसंगमे कामजनकमेव प्रसाधनं युक्तमिह तु तद्वैपरीत्येन विरुद्धार्थता । जलक्रीडायां तु मृणालनलिनीभ्यां युवतेरुपस्कारः शाब्द आर्थश्च व्यक्त एव ॥