अत्र द्रव्ययोगकृतं साम्यं सामान्यरूपश्च प्रदीपः पश्चात्प्रदीपशिखावर्तिर्दृष्टान्तः । सेयं यथोक्तरूपोत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः ॥