एवमिति । अनित्योऽयं दोषः । तेन यत्र दोषता नास्ति तत्र विषये रसप्रकाशसामग्र्याभन्तर्भावात्कथं न गुणत्वम् । अन्तर्भावश्च द्विधा—प्रयोगविषयौचित्येन वा, वागनुभावौचित्येन वा । तत्र प्रथमं दर्शयति—किंचिदिति । यथाञ्जनस्य नाञ्जनवल्ल्यादिसंगतत्वेन शतशो भाव्यमानस्याप्युद्दीपनविभावना । भवति तु कान्ताविलोचनचुम्बितयानुसंधीयमानस्य । तथापदस्यापि विषयेऽतद्विषये च प्रयुज्यमानस्य । तदेतव्द्याचष्टे—अत्राश्रयस्येति ।