अप्रयोजकमित्याहुरिति । तदेव हि कवीनामुपादेयं यद्वाक्यार्थे प्रकृष्टकाष्ठां पुष्णाति । अन्यथानङ्गाभिधानेऽवाच्यवचनमेव स्यात्सार्थकत्वादनन्वयत्वाच्च । न वृत्तपूरणमात्रप्रयोजनता नातिशयमिति । सागरलङ्घनद्वारा हनूमतः प्रकर्षो वाच्यः । न च तमालश्यामलत्वादिविशेषणानि कथंचित्प्रकर्षमर्पयन्ति यानि दूरत्वादीनि तथा न तेषामुपादानम् ॥