प्रत्यार्द्रयन्त इति । अन्योन्यलग्नो वृक्षसमूहः षण्डः । रूढानीत्यनेन मदनेषुव्रणानां विशेषितत्वात् । मदनेषुभागमपहाय व्रणभागमात्रेण रूढव्रणस्मृतिर्भवन्तीपदादेवेति विवक्षितवान् । पुरीषण्डशब्दे पुरीषेत्येकदेशः ॥

तदेवं पददोषांल्लक्षयित्वा क्रमप्राप्तवाक्यदोषा लक्षणीया इति तान्विभजते—