अत्र काकं क्षिपति, कूरं खादति, कण्ठे नप्तारं गृह्णाति, श्वानं भीषयते, इत्यादौ2 वक्तव्ये यथोक्तपदविन्यासः संकीर्यते ॥

  1. टीकादर्शनेन ‘इति वक्तव्ये’ इति भवेत्