दिक्कालेति । दिक्कालात्मतुल्यं सर्वमूर्तं संयोगाश्रयतालक्षणं विभुत्क्माकाशस्यैव तस्मिन्नर्थाक्षिप्ते यच्छब्दोऽयमुद्देश्यगामी निविशते तमुपजीव्य तच्छब्देन प्रतिनिर्देशो युक्तः । आकाशे विशेषेण चन्द्रतारादितेजोभिभवसामर्थ्यलक्षणेन द्योतते भगवानादित्य इति यच्छब्देन तमुद्दिश्योत्तरवाक्येऽदसा प्रतिनिर्दिष्टवान् । कर्णगत्या प्रतिफलिताः सूर्यकिरणाः सलिलमयेष्टाशिन्येव सुधाव्यपदेशं लभन्ते, तत्रैव यच्छब्दो निविष्टस्तदुपनीतमर्थमुत्तरस्तच्छव्दो विषयीकरोतीत्यादि—अपामेव राशेश्चन्द्रो जातस्तासां पित्तं वन्हिस्तस्य सायंप्रातराहुतये यजमानः स वायुना जीवति । स च पृथिवीगुणं गंन्धं वहतीति पूर्वपूर्वसंकलनेनोत्तरवाक्यार्थरचना विहितेति । यद्यपि चार्थगुम्फे शब्दगुम्फो ध्रुवभावी, तथापि प्रथमानुसंधेयमर्थगुम्फनमेवात्र प्रधानमिति तेनैव व्यपदेशो युक्त इत्याशयवान्व्याचष्टे—अत्रेति । यदीयं शृङ्खला न प्रतिसंधीयते कथं परमेश्वरमूर्तयोऽष्टौ लभ्यन्त इति भावः ॥