अनीरशनैर्न निर्गता दूरीभूता रशनाः क्षुद्रघण्टिका येभ्यस्तैः काञ्चीगुणयुक्तैः । तेन स्थपुटकर्कशरत्नादिरचनया सिन्धुव्यथापोषः । शनैर्मन्दम् । घनैर्मांसलैः । अभितो विततं सर्वतो विस्तीर्णम् । फणवतां कुलैस्ततं व्याप्तम् । लवङ्गबकुलमालतीसुरभिशीतलतया फणभृत्प्रिंयत्वम् ॥