आवृत्त्याधिक्य इति । एकैकस्मिन्पादे तृतीयाद्यावृत्त्या पूर्वमाधिक्यं पादान्तरावृत्तिसरूपतया सारूप्यं चोक्तम् । इह तु सरूपावृत्त्यैवाधिक्यं निरूप्यत इति संकरप्रकारोपलक्षणमिदम् । सभासु जनसमवायेषु । असुराहतैर्मदिरापानपराभूतैः । महीसुराणां ब्राह्मणानाम् । वसुना तेजसा राजितैः शोभितैः । भासुरा दीप्ताः । सुरान् देवान् । न न यान्ति निषेधद्वयेन यान्त्येवेत्यर्थः । रागोऽनुरागस्तत्प्रघान आत्मा यासां तासु प्रजासु राशितां पुञ्जतां गताः । व्यपेतमुपसंहरति—तदेतदिति ॥