अत्रापि प्राग्वदेव यतिविच्छेदात्पूर्वोत्तरार्धयोरसंहितायां पाटला पाटलेत्यावृत्तेर्नाव्यपेतयमकत्वम् । न चैतत्पादयोरादावन्ते वा शक्यते वक्तुम् । अपि त्वेकस्यादावन्यस्य वान्त्यस्थाने यमकमिदं स्थूलावृत्तेः स्थूलव्यपेतमुच्यते । न चैतद्वाच्यमुपोढरागेत्यादौ काञ्चीयमकेऽप्ययं न्याय इति । तस्यैव तथाभूतलक्षणत्वात् ॥