क्षुण्णेषु सैन्येष्विति । ग्रन्थिमहिम्ना नकारणकारयोः साम्यप्रतिभासः । रणाङ्गण इति । मध्यवर्तिनां संयोगेन साम्योन्मुद्रणम् । अङ्गणशब्दोऽधिकरणल्युडन्तः । पृषोदरादित्वाण्णत्वव्युत्पादनमनार्षम् । एवं शून्यारण्यानीत्यत्र व्याख्येयम् । आद्यन्तव्याख्यानमुपलक्षणमवसेयम् ॥