‘किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः ।
262
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः सर्वस्तेषु गुणैर्गृहीतहृदयो लोकः कुतो वर्तते ॥ २४८ ॥’