विदित इत्यादि । विदिते स्वर्वासिनामपि प्रसिद्धे निजिताः परेषामाजयो युद्धानि येन तादृश्यनीके समरे प्राप्तं गवि पराह्वानरूपायां वाचि विगदं हृदयज्वररहितं के नाम भटा योद्धारः । न केऽपि सन्तीत्यर्थः । तं कम् । यो योद्धा सन्कथमपि नतिं नम्रतां नैति न याति । अत्र तदर्थक एव प्रतिलोमश्लोकः । स यथा—‘नतिमेति न योद्धा यो रोद्धारो विगदं गवि । निजिताजिनितं यातङ्केनीके विदिते दिवि' ॥