पुराख्यदानवस्य दवो दावाग्निः स्त्यानायाः घनायाः संविदो निदानम् । दैत्याधीशेनान्धकेनानतचरणः । भव्यानामुत्तमानां भाव्यो ध्येयः । रूढकन्दान्यरविन्दानि यस्मात् । प्रणतानां रुगनुरागो यस्य । सुराणां मनुजानां च दमं दमतीति वा । त्यागसंपदो निधानमाश्रयः । दिशां क्षोभदायिका श्रीर्यस्य । सदे उपवने सदरा सभया या वधूस्तदीयानां खण्डनागिरां निर्भर्त्सनवचसामविषयः । अदैत्यैधी न दैत्यवर्धनः । संसारबन्धविच्छित्तये विस्तीर्णरयो नयो यस्य । शं सुखं पिपर्ति पूरयतीति शंपरो दिव्यः सेव्यश्चेति । एवंविधश्चण्डधामा रविर्नोऽस्माकं देहे भन्दं कल्याणं देयादित्यर्थः ॥