‘स्थूलं दत्से सूक्ष्मं धत्से भुवि भवसि रभसि रमसे रमे दिवि मोदसे छिन्त्से बाढं भिन्त्से गाढं रुषिमिषसि धनुषि मनुषे जये पुरि जृम्भसे ।
293
स्वल्पं शेषे कल्पं प्रेषेऽचिति चरसि यशसि यतसे चले युधि गल्भसे ब्रूषे वामं श्रूषे कामं हृदि विशसि वचसि सचसे रुचे दृशि दीप्यसे ॥’