307

आक्षिप्तिका यथा—

‘पअपीडिअमहिसासुरदेहेहिं भुअणभअलुआवससिलेहिं ।
सुरसुहदेत्तवलिअधवलच्छिहिं जअइ सहासं वअणु महलच्छिहिं ३८८
[पदपीडितमहिषासुरदेहैर्भुवनभयलावकशशिलेखैः ।
सुरसुखदातृवलितधवलाक्षैर्जयति सहासं वदनं महालक्ष्म्याः ॥]

सेयमभिधित्सितरागविशेषप्रयोगमात्रफलं वचनमाक्षिप्तिका ॥

ध्रुवा यथा—

‘म अवहणिमित्तणिग्गअमइन्दसुण्णं गुहं णिएऊण ।
लद्धावसरो गहिउण मोत्तिआइं गओ वाहो ॥ ३८९ ॥’
[मृगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य ।
लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः ॥]

सेयं पात्रप्रवेशरसानुसन्धानादिप्रयोजना ध्रुवा ॥

यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः ।
नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत् ॥ १४२ ॥
तल्लास्यं ताण्डवं चैव छलिकं संपया सह ।
हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते ॥ १४३ ॥

तेषु लास्यं यथा—

‘उच्चिउ वालीयिअ पन्थहिं जन्तउ ।
पेक्खमि हत्थं होइ जइ लोअणवन्तउ ॥ ३९० ॥’
[उच्चा पालिः प्रियः पथा याति ।
प्रेक्षे हस्तं भवति यदि लोचनवान् ॥]

तदिदं शृङ्गाररसप्रधानत्वाल्लास्यम् ॥